________________ // 132 // | गतपुष्करपत्रादीनि ज्ञेयान्यत्र निदर्शनानि, विशेषप्रसिद्धेः पुष्करपत्रादिनिदर्शनानामुपादानमिति / यद्वा ) आगमो ( प्रशान्तगम्भीराशयेत्यनेन पदेन गभीरड्दो यो वर्णितः श्रीआचाराङ्गे, तेन समानतामुक्त्वा स्वरूपमुक्तं l पश्चसूत्रद्धारककृति चारित्रप्राणस्य / अत्र तु पद्मादिनिदर्शना इतिपदेन मोक्षमार्गगामिषु तेषां महात्मनां तेनैव हसमत्वेनानेक वार्तिकम प्रसिद्धः ख्यातिः ख्यापितेति / सर्वेषामपि सज्ञिनां प्राग्भवीयप्रचुरपुण्यप्राग्भारलभ्यं मनः / नहि कदापि / सन्दोहे तथाविधपुण्योदयेन विना सञित्वस्याप्ति, परं तत् सज्ञित्वहेतुकं मनः पैशाचिकाख्यानगतपिशाचतुल्यं |प्रोक्तानामिष्टार्थानां सम्पादकमन्यथोत्पातशतसमुद्यतं च। यतो मन एव सुष्टुप्रयुक्त साधयति सिद्धि, मनं च रौद्रे IN तदेव माघवतीमही नयति नेतारमिति / अत एव च 'पैशाचिकमाख्यान'मित्यादिगतं 'संयमयोगैरातमा I निरन्तरं व्यापृतः कार्य'इ ति स्पष्टं श्रीउमास्वातिभिः प्रशमरतावुपदिष्टं, परमिच्छाकारादिप्रतिलेखनादिकानां | संयमयोगानां नियतकालकर्तव्यत्वात् तपस्विनां महात्मनां शेषः कालो भूयान उद्धरतीति तद्गतकर्तव्यतामाह- A 'ध्यानाध्ययनसङ्गता' इति / यद्वा प्रशान्तगम्भीराशयादिभिविशेषणैः साधुमहात्मनां संवरसमृद्धेः साधनेऽपि नैतावती मोक्षमार्गप्रयाणवृद्धिः तावत्या एव गुणश्रेणेरवस्थानान् ‘गुणसेढी तत्तिया ठाई' तिवचनात् / तस्मात् निर्जरासामथ्र्येन मोक्षमार्गप्रयाणस्य वृद्धापनार्थमाह 'ध्यानाध्ययनरता' इति / यद्यपि SI मुमुक्षवोऽनशनादिके द्वादशविधेऽपि सुविहितानामादरणीयतयाऽभिहिते निर्जराभेदे यथासामथ्य रक्ता AI एव, अन्यथा वीर्याचारहानिदोषापत्तेः। परं स्वाध्याये ध्याने च कालक्रमेण प्राप्ते विशेषेण रताः साधवः। 'पढमे पोरिसी सज्झायं बीए ज्ञाणं झियायई ति प्रतिदिनसामाचारीपतिपादकश्रीमदुत्तराध्ययनवचनात् / अत्र यद्यपि ध्यानमध्ययनस्य कार्यरूपत्वात् पश्चाद्भावि, तथापि मोक्षमार्गप्रयाणे ध्यानस्या- 1 भ्यहितत्वात् प्राग्निपातः, अल्पखरत्वमस्त्येव / ध्याने चात्र 'परे मोक्षहेतू' इतिवचनाद् धर्मशुलाख्ये एव 15 // 132 // 14 Jun Gun:Aaradhak True PP.AC.Gunratnasuri M.S... . '