________________ आगमो- तीर्थका अविप्रतिपन्ना एतस्मिन् वस्तुनि यदुत-सर्वैरपि स्वीकृत आस्तिकैरात्माख्यः पदार्थः रूपरसगन्ध- RI पञ्चमूत्रद्धारककृति-IDI स्पर्शाश्चक्षुरादीन्द्रियगम्या विषयास्तै रहित एव / तथा च नासौ अतीन्द्रियज्ञानिनं विना ज्ञातुं शक्योऽन्यैः। वार्तिकम् सन्दोहे HI अतीन्द्रियज्ञानी च वीतरागपरमात्मानमन्तरेण न कोऽपि जगति भवितुमर्हतीति सर्वतीर्थीयेषु रागद्वेष HNI माहेर्ललनास्त्रीमालासंसर्गहतवीतरागत्वेषु भगवानहन्नेवाऽष्टादशदोपरहितत्वाद्वीतरागः सर्वज्ञः, स एव // 135 // चात्माद्यतीन्द्रियपदार्थानां साक्षात्परिच्छेदविधायी, अन्येषु प्रवृत्तास्ते आत्माद्यर्थवाचकतयाऽऽत्नादयः शब्दास्ते भगवद्वीतरागार्हद्वचनानुकारेणैव / अत एवोच्यते सव्वप्पवायमूलं दुवालसंग मित्यादि / 'उदधाविव सर्वसिंध' इत्यादि तु तर्कानुसारिवावदूकपर्षदुद्गीर्णमतप्रवाहापेक्षं, भगवन्तो जिनेश्वराश्चावगम्य केवलेनाऽखिलान् प्रज्ञापनीयेनरान् भावान् गणभृन्नामकर्मोदयधरणधीरान् गणधरानुद्दिश्य निखिलान् | प्रज्ञापनीयार्थान् साक्षात् सूचकतया वा भाषन्ते। तत्र प्रथमं तावत् लोकादीनां शाश्वतत्वज्ञापनेनाऽकृत्रिमत्वादिज्ञापनायास्तित्वादि समुपदिशन्ति / तदनु नर्ग्रन्थं शासनं तन्महिमानं सुरगत्यादिपुत्पत्तिकारणानि नारकादि-सिद्धभगवदन्तसर्वार्थस्वरूप प्रादुर्भावयन्ति। श्रुत्वा चैतां देशनां गणधरा भगवन्तः Ki शासनोत्पत्तिस्थितिप्रवृत्तिप्रवृद्धिप्रायोग्यां ग्रनन्ति द्वादशाङ्गोमित्यलमतिप्रसक्तेन / आख्यान्तश्च भगवन्तो देशनां hi कर्तव्यतयाऽनगारागारधर्म यथाभद्रकत्वादिकाः सिद्धिसौधावस्थानावसाना दशा उदिश्य समग्रमपि स्वर्गापवर्ग सुकुलोत्पत्त्यादिकं सर्वमपि फलतयाऽऽख्यान्ति / तत एव गीयते धर्मः स्वर्गापवर्गद' इत्यादि। एवं च भगवन्तो-11 | ऽभ्युदयनिःश्रेयसोभयहेतुतया धर्ममाख्यान्ति, परं तत्राभ्युदयहेतुताऽऽनुषङ्गिकीतिधर्मस्य फलम्पापि सा प्राप्या, न साध्या। अत एव न क्वचिदप्या धर्मस्याभ्युदयमुद्दिश्य कर्त्तव्योपदेशः / या तु तत्र नि श्रे-IA // 135 // INI यसहेतुता धर्मस्य सा साध्या प्रयत्नातिशयेनापीति सर्वत्रार्षागमेषु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' / P.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust )