Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 145
________________ द्धारककृति सन्दोहे RI इत्याद्यवोच्यते / यच्चात्र जिनेश्वरमात्रप्ररूपितस्य धर्मस्य केवलिपज्ञप्ततयाऽऽख्यानं शरणीकरणं च तत् | बागमो-1 न धर्मस्य स्वरूपे भगवतां जिगेश्वराणां जिनत्वद्योतकातिशयानां प्रभावः, किन्तु केवलित्वस्यैवेति द्योतनाय |पञ्चसूत्र सर्वेषां जिनाजिनानां केवलिनां समानधर्मप्ररूपणा पदार्थस्वरूपानुपातित्वात् सर्वेषामपि समानेतिज्ञापनाय |B वार्तिकम् च / किञ्च-मङ्गलव-लोकोत्तमत्वस्वीकारादिपूर्वकमेव शरणं स्वीकत्तुं योग्य, परमेतस्याराधनासूत्रत्वात् फलरूपमेव शरणं स्वीकृतं / प्रतिक्रमणादिषु क्रियासुत्रत्वात् केवलिप्रज्ञप्तस्य धर्मस्यापरेषां चार्हदादीनां स // 136 // मङ्गलवलोकोत्तमत्वस्वीकारपूर्वक एव शरणत्वस्वीकार इति / किश्च-जैने हि शासने धर्मिणां धर्माधारतयै वाराध्यता। नहि कस्याप्याराध्यताऽत्र व्यक्ति जातिलिङ्गात्मना, परं धर्मो न हि मूर्तिमान्, तथा च कथं तस्य पर्युपासनादि, ततो धर्मवानेव पर्युपासनायां ग्राह्यः। अत एव च परमेष्ठिपञ्चकनमस्कारो महामन्त्रनयाऽऽराध्यते, पूज्यन्ते च तद्गता अर्हदादयः / अत एव च पारमाऽपि-'वंदामि नमसामी'त्यादीनां पदानां निरुपमानो न्यासः। 'पज्जुवासामि'त्ति / अस्यैव च 'कल्लाणं मंगल'मित्यादिपर्युपास्यपदौपम्येन न्यासः। अत्रापि च प्रागुपन्यस्तानामहदादीनां केवलिपज्ञप्तधर्मवत्ताप्रभावेनैव शरण्यता तथापि पर्युपास्या मूत्ती इति, तत एव हेतोस्तेपां प्रागुपन्यासः, परं नैतावता धाराधनेन धर्मप्रभावः क्षीणः, किन्तु - तद्वत्पूजाद्वारैव धर्मस्य सप्रभावत्वात् पुष्टतामापनो धर्मप्रभाव इत्याह-'तथेति / अर्हत्सिद्धसाधुवदन्यूनाति14 रिक्ततयैव धर्ममपि शरण कुर्वे इत्याह / ज्ञापयति च धर्मिणां शरणस्य स्वीकारादनु धर्मस्य शरणस्वीकारेण PA यदुत-बहुजननमनो धर्म इतिन्यायेन सर्वेऽप्यास्तिका धर्मस्य वहुमाने सादरा एव, परं त एव धर्मबहु। मानिनो वस्तुतो, ये स्युर्धर्मपरायणानामर्हदादीनां बहुमाने रता नापरे / अत एव जैनशासनबहुमानिनामपि IS| अहंदादीनां पश्चानां परमेष्ठिनामाशातनायां मिथ्यात्वमाम्नायते / गोशालजमाल्यादयो हि भगवतः श्रमणान्म- 11 | // 136 VIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193