Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 132
________________ आगमो पञ्चसूत्र | सत्वं वैचित्र्यं च स्वीक्रियते / प्रस्तुतं तु सर्वेऽपि भव्याः प्राक् तावदनन्तशो द्रव्यचारित्रिणो भूत्वा || द्धारककृति। चारित्रशिक्षामभ्यस्यन्ति / तथा जातेऽपि केचित् प्राप्य भावचारित्रमप्याप्य तादृक् प्रतिपातिनो भवन्ति |il वार्तिकम् था ह्यपापुद्गलावर्तमपि ययावद्भवचारित्रं न लभन्ते / तावता कालेन भावचारित्रमाप्य परमपदं सन्दोहे प्राप्नुवन्ति / एवं च साधितमिदं-संसारसमुद्रस्य प्रतरणं महाकष्टमयं / ततः परमपदपुरस्य प्राप्तिरप्यति॥१२३२ . कष्टमयीति / सिद्धानां संसारसमुद्रमुल्लङ्घन्य सिद्धिपुरप्राप्तिनॆवमेव, किन्तु सम्यक्त्वादिगुणश्रेणिप्राप्तिपारम्पर्ये | णैवेत्याहुः-'परम्परगतेभ्य' इति / एष हि नियमो निरपवाद एव यत्-करणत्रिंकसम्यक्त्वाधिगमक्षपक- IS! KI श्रेण्यारोहसयोगायोगकेवलित्वपरम्परयैव सिद्धरधिगमः / नपत्रानन्तकालचक्रैरप्यपवादपदमायाति / ततः Iril मुष्ट्रक्त-परम्परागता एव सिद्धा इति / एते च यद्यपि सिद्धिपुरनिवासितयोक्ता अत्र, परं तदुक्तिरुप पचारप्रधाना। यतः सवार्थसिद्धात् सिद्धिशिला द्वादशसु योजनेषु तदुपर्येव च सिद्धानामवस्थानं,परमासनं तथाविधं न परं स्थिरं स्थानं, विहाय तां सिद्धिशिलामीपत्ताग्भारानाम्नीमिति, तया सिद्धानामवस्थानं ) 2 तां पुरत्वेन प्रकल्प्य / वस्तुतस्तु तस्या अप्युपरिक्रोशत्रयीमतिक्रम्य, तुर्यस्यापि क्रोशस्य पञ्चभागानतिक्रम्य | IS प्रान्त्य एव तत्क्रोशपष्ठभागेऽवस्थानं सिद्धानां भगवतां / न च तत्र सूक्ष्मा अपि पृथ्व्यादयस्तथाऽवगाहनया IN/ लोकाग्रं समवाप्य तिष्ठयुस्तेषामङ्गलासङ्ख्यभागमात्रावगाहात्। हस्तादिपरिमितावगाहनावन्तस्तु सिद्धा एव सर्वेपि त सिद्धा उपरितनभागे लोकाग्रमभिव्याप्यैव तिष्ठन्ति,ततः सुष्ठवेवोक्तं-'लोकानमुपगतेभ्य'इति / यद्यपि चतुर्दश रज्जुपमाणे सर्वस्मिन्नपि लोके तस्य. पञ्चास्तिकायात्मकत्वाद् धर्माधर्मास्तिकाययोः सत्त्वात् गतिस्थि| तिपरिणतानां जीवपुद्गलानां गतिस्थिती प्रवर्त्तते एव, परं जीवानां सामान्येन विशेषतश्च क्षीणकर्मलेपानां सिद्धानां भगवतामूर्ध्वगमनस्वभावत्वादेवोर्च लोकाग्रं यावद् गतिः प्रवर्तते / ततश्च सुष्ठुच्यते TRIP Ac. Gunratnasuri M.S. Jun Gun Aaradhak-Trust

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193