________________ आगमो पञ्चसूत्र | सत्वं वैचित्र्यं च स्वीक्रियते / प्रस्तुतं तु सर्वेऽपि भव्याः प्राक् तावदनन्तशो द्रव्यचारित्रिणो भूत्वा || द्धारककृति। चारित्रशिक्षामभ्यस्यन्ति / तथा जातेऽपि केचित् प्राप्य भावचारित्रमप्याप्य तादृक् प्रतिपातिनो भवन्ति |il वार्तिकम् था ह्यपापुद्गलावर्तमपि ययावद्भवचारित्रं न लभन्ते / तावता कालेन भावचारित्रमाप्य परमपदं सन्दोहे प्राप्नुवन्ति / एवं च साधितमिदं-संसारसमुद्रस्य प्रतरणं महाकष्टमयं / ततः परमपदपुरस्य प्राप्तिरप्यति॥१२३२ . कष्टमयीति / सिद्धानां संसारसमुद्रमुल्लङ्घन्य सिद्धिपुरप्राप्तिनॆवमेव, किन्तु सम्यक्त्वादिगुणश्रेणिप्राप्तिपारम्पर्ये | णैवेत्याहुः-'परम्परगतेभ्य' इति / एष हि नियमो निरपवाद एव यत्-करणत्रिंकसम्यक्त्वाधिगमक्षपक- IS! KI श्रेण्यारोहसयोगायोगकेवलित्वपरम्परयैव सिद्धरधिगमः / नपत्रानन्तकालचक्रैरप्यपवादपदमायाति / ततः Iril मुष्ट्रक्त-परम्परागता एव सिद्धा इति / एते च यद्यपि सिद्धिपुरनिवासितयोक्ता अत्र, परं तदुक्तिरुप पचारप्रधाना। यतः सवार्थसिद्धात् सिद्धिशिला द्वादशसु योजनेषु तदुपर्येव च सिद्धानामवस्थानं,परमासनं तथाविधं न परं स्थिरं स्थानं, विहाय तां सिद्धिशिलामीपत्ताग्भारानाम्नीमिति, तया सिद्धानामवस्थानं ) 2 तां पुरत्वेन प्रकल्प्य / वस्तुतस्तु तस्या अप्युपरिक्रोशत्रयीमतिक्रम्य, तुर्यस्यापि क्रोशस्य पञ्चभागानतिक्रम्य | IS प्रान्त्य एव तत्क्रोशपष्ठभागेऽवस्थानं सिद्धानां भगवतां / न च तत्र सूक्ष्मा अपि पृथ्व्यादयस्तथाऽवगाहनया IN/ लोकाग्रं समवाप्य तिष्ठयुस्तेषामङ्गलासङ्ख्यभागमात्रावगाहात्। हस्तादिपरिमितावगाहनावन्तस्तु सिद्धा एव सर्वेपि त सिद्धा उपरितनभागे लोकाग्रमभिव्याप्यैव तिष्ठन्ति,ततः सुष्ठवेवोक्तं-'लोकानमुपगतेभ्य'इति / यद्यपि चतुर्दश रज्जुपमाणे सर्वस्मिन्नपि लोके तस्य. पञ्चास्तिकायात्मकत्वाद् धर्माधर्मास्तिकाययोः सत्त्वात् गतिस्थि| तिपरिणतानां जीवपुद्गलानां गतिस्थिती प्रवर्त्तते एव, परं जीवानां सामान्येन विशेषतश्च क्षीणकर्मलेपानां सिद्धानां भगवतामूर्ध्वगमनस्वभावत्वादेवोर्च लोकाग्रं यावद् गतिः प्रवर्तते / ततश्च सुष्ठुच्यते TRIP Ac. Gunratnasuri M.S. Jun Gun Aaradhak-Trust