________________ आगमो यारककृति-AI सन्दोहे // 122 // खा.के. सा. कोचा पमाऽश्वादिभिः क्रियते इति संसारसमुद्र एव ग्राह्य इति / उक्तं चाहतां शरणं कुर्वतां प्राक् 'भवजल| धिपोता' इति / अत्रापि च प्राक् सिद्धिपुरनिवासिन इति संसारसमुद्रस्य हि पारगमनं विधातुमनन्त- पञ्चसूत्रभवानुद्यमिना भाव्यं / यतो न चारित्रमन्तरा मोक्षः कदापि कस्यापि विशेषतस्त्वईतां / यतस्ते हि न द्रव्य- वार्तिकम लिङ्गेऽपि भजनापदं, तेषामवश्यमुभयलिङ्गानामेव मोक्षस्य भावात् / येषामप्यन्यलिङ्गसिद्धानां भजनास्ति लिङ्गद्वारे,सापि द्रव्यलिङ्गमाश्रित्य,सापि कादाचित्क्येव / यतःचिरजीविनस्तु तेऽवश्यं द्रव्यलिङ्गमादयुरेव।तत्वतस्तेऽपि नापवादपदं सलिङ्ग द्रव्यरूपे,परंभावलिङ्गं प्रतीत्यनकस्यापि कुत्रापि भजना.तस्यैकान्तिकत्वात . तदचारित्ररूपा भावलिङ्गं तस्यैव भव्यस्य स्याद्योऽनन्तभवान् यावदभ्यस्यति चारित्रम्। चारित्रं हि शिक्षाप्रकर्षलभ्यं,शिक्षाप्रकर्षों हि लभ्योऽभ्यासेनैव, भूयो भूयः प्रवृत्तिहि कर्मसु कौशलमातनोतीति / 'अभ्यासो हि प्रायः प्रभूतजन्मानुगो A भवति शुद्ध' इति चोक्तेः / नच वाच्यं चारित्रस्साकर्षा अष्टावेव शास्त्रकृद्भिराम्नायन्ते, तत्कथमनन्तान् / DI भवांश्चारित्रमिति / यत आकर्षास्ते भावचारित्रमपेक्ष्यांच्यन्ते. इदं घुभयचारित्रमपेक्ष्य, अष्टभवानन्त्यान् / | विमुच्यान्येषु सर्वेषु भवेषु द्रव्यचारित्रस्यावश्यंभावात् / अत एव सर्वेषां भव्यानामप्यनन्तशो ग्रेवेयको त्पादस्य सिद्धिः। मरुदेव्यादिभिर्व्यभिचार इत्यपि नात्र नोद्य, यतो नहि मरुदेवा अनन्तकालाद | प्रागव्यवहारतोऽनादिवनस्पतितो निर्गत्यात्रायांता / तादृशश्च जीवः कश्चिदेवेति नानन्तद्रव्यचरणप्रवादस्य बाधः, सामान्येनाप्यपवादस्य स्वस्थाननियतत्वेनोत्सर्गविधेरखाधादिति / किञ्च-त्रैकालिकसिद्धानामनन्तभाग एवाप्रतिपातितया सिद्धः,शेषास्तु सर्वेऽपि सिद्धाः प्रतिपातवन्तः / यद्यपि तत्र प्रतिपातस्यास्त्येव / यतः केपि एकशोऽन्तर्मुहूर्त्तमात्रकालपतिपातिनो भवन्ति यावत् केचन बहुशः प्रतिपातिनः, अपार्धपुद्गलावर्त यावत्संसारे विपरिवर्तिनोऽपि भवन्ति / एतदेव च वृत्तान्तमनुश्रित्य शास्त्रवद्भिः प्रतिभव्यं तथाभव्यत्वस्य 24 KI // 12 // M P.AC.Gunratnasuri M.S... Jun.Gun Aaradhak Trust