Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 138
________________ द्धारककृति ___ आगमों- Ini ज्ञानाचार आदौ / कालाध्ययनादिज्ञानाचाराऽऽराधनालब्धाचाराङ्गादिज्ञाना हि मुनयो निश्शंकितादि-12 पञ्चसूत्र गुणैर्दर्शनाचारैः स्वयं युक्ताः स्युः, परानपि तत्र योजयितारश्च / लब्धस्य व्यवहाररूपस्य वार्तिकम् द्रव्यरूपस्य वा सम्यक्त्वस्य निर्देशादिभिः सदादिभिश्च द्वारर्जीवादीनां तत्वानामधिगमादाचरितज्ञानाचार सन्दोहे लब्धसिद्धान्तज्ञानास्तस्य निश्चयरूपतां भावरूपतां वाऽऽनयेयुः। किञ्च-यथा यथाऽतिशयशमरससागरं / // 129 // सिद्धान्तसागरमवगाहन्ते मुनयस्तथा तथा सविशेषरूपेण प्रभावनान्तान् दर्शनाचारानाऽऽचरेयुः / वादिनैभिII तिकादयो हि प्रभावकाः शासनस्यावगाढागमसमुद्रा एवेति निष्पन्नानां ज्ञानाचारे सुकराऽऽवश्यकी च दर्शनाचार-il निष्पत्तिः।लब्धज्ञानदर्शनानामपि चेन्न चारित्राचरणचङ्गिमाऽवश्यं स विराधको देशेन,भगवत्यादौ तथा भणनात् / / तस्मात सर्वाराधनार्थिभिनिदर्शनधरैरपि चारित्रायोद्यन्तव्यं / किञ्च चारित्रयुतयोः सम्यग्दर्शनज्ञानयोर्मोक्षमार्गत्वं 14 नान्यथा, 'एकतराभावेऽप्यसाधनानी'त्यादिभाष्यकारायुक्तः। तथाऽऽवश्यकत्वं चारित्राचारस्य। किश्च-मिथ्यादृशां | सत्यपि शास्त्रादिबोधे यदज्ञानित्वमुच्यते, तज्ज्ञानफलरूपस्य चारित्रस्याभावादेव, तत्वदृष्टथा च 'ज मोणंति | पासह तं सम्मति पासहे' त्यार्षवचनात् / परमसाफल्यं हि चारित्राचरणयुक्तयोरेव सम्यग्दर्शनज्ञान| योरित्यप्यावश्यकताऽन्यूना चारित्राचारस्य / अवस्थिताश्च सुविहिताश्चारित्रे संवरसाधनलब्धसामर्थ्याः | 'संवरफलं तपोवल मितिवचनात् 'संजमेणं तवसा अप्पाणं भावेमाणे त्यादिवचनात् 'तवसा धुणइ कम्मरयं अबोहिकलुसं कड'मित्यादिवचनाच्च द्वादशविधेऽप्यनगाराणां कर्त्तव्यतयोपदिष्टे निर्जराहेतुकेऽनशनादितपसि रता अवश्यं स्युरिति, तदनन्तरं तप आचाराणामुपन्यासः / यद्यपि सर्वेऽपि मुमुक्षवो मोक्षसाधनबद्धकक्षाका नाबानागटिषद्यच्छन्ति. परंन सर्वे समानसंहननाः, न चैकसंहनना अपि समानसामाः परं पण तेषां महानुभावानां महर्षीणामस्त्याराधकत्वं, हेतुस्तु तत्रात्मवीर्यस्यानिगृहनेनोद्यमनमेव / तथा च सर्वेऽपि P.P.AC. Gunratnasuri M.S.. . . Jun Gun Aaradhak The // 129 //

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193