Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 137
________________ मागमो सन्दोहे // 128 // मारादिवत् पापग्रहणपरायणः। अत एव चैकेन्द्रियादीनामसामर्थ्यमतामप्यनादिकः संसारः सङ्गच्छते / KI संगच्छते च तथाविधप्रवृत्तियुतानामपि महात्मनां विरमणभावादेव निष्पापत्वं / यद्यपि त्याज्या एव योगाः समस्ता अपि, न च तदन्तराऽपवर्गावाप्तिः, परं न . निस्साधनो। वार्तिकम् / मोक्ष इति तत्साधनाय - निरवद्ययोगानामासेवनमावश्यकमिति सामायिकचारित्रभेदरूपमेव | सावद्ययोगविरमणं साधुपदाभिलाषुकैरधिक्रियते / अत एवात्र साधुशरणाधिकारे उक्तं-कीदृशाः साधवः शरणमिति शङ्कानिरासपरं पदं 'सावद्ययोगविरता' इति / ज्ञात्वा श्रद्धायाभ्युपेत्याकरणं हि विरमणं / तेन कायबुद्धिपूर्वकसंसर्गवतामेव सावद्ययोगविरमणं, नान्येषामितिनिरस्तं / देशसर्वविरतिविभागस्य यतो नावकाशोत्र, स्पष्टतयैव साधूनां भगवतामेव शरण्यत्वस्वीकारोऽत्र यतस्ततो नात्र सर्वशब्देन सावद्ययोगस्य विशिष्टता कृता. साधूनां भगवतां सर्वेषामेव सावद्ययोगानां विस्मणस्य यांवजीवमावश्यकत्वादिति / सम्पादितक्षयोपक्षमाद्यवस्थातो मोहनीयादात्मनां दर्शनचरणयुगलस्य सत्यां प्राप्तौ अवश्यं निखद्ययोगानामासेवनं स्यात् / अत एव च कालानध्यायादावपि प्रायश्चित्तं / मोक्षमार्गप्रयाणं च पुरतो ज्ञानाद्याचारपश्चास्यासेवनत एव / यथा यथा चारित्रिणामाचारपञ्चकस्य साधने वीर्योत्साहस्य वृद्धिस्तथा तथा तेषां मोक्षमाप्रासन्नतमत्वादि भवतीत्यावश्यकं मुमुक्षूणां ज्ञानाधाचारपञ्चकस्याराधनम् / तच्च तदीयज्ञान| पूर्वमेवेत्याह-'पञ्चविधाचारज्ञायका इति / पञ्चविधश्चाचारो ज्ञानादिविषयभेदात् / तत्र द्वादशाङ्गस्य प्रणयनमेव मोक्षार्थिजनासेवनीयस्य शासनस्य मूलं, तत्मवृत्तिरेव तीर्थस्य प्रवृत्तिः, श्रुतपथप्रकाशननाशेनैव | तीर्थस्याप्यवसानमिति / 'गीयत्थो य विहारो'त्ति 'सज्झायसमं तवो कम्म ने' त्यादि. च वचनं, वीतरागशासनगतमनुस्मरतामादौ ज्ञानाचार स्याष्टविधस्य समाचरणं तदर्थमेव च तज्ज्ञानस्यावश्यकमिति PL // 12 //

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193