Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ ... // 126 // IS सच्चिदानन्दपरिपूर्णतया सम्पूर्णकृतकृत्याः परमपदाराधकानां च भव्यानां परमालम्बनभूतास्तथा नैते. IN आगमो सम्पूर्णकृतकृत्यां याताः तथापि भगवदर्हदादीनामिव मोक्षमार्गस्य वाहकतया तदनन्यपरमार्थतया प्रवृत्तबाHिI त्वाच्च भगवदईदादिवदेवान्यूनातिरेकशरणाश्रयभूता इति / अत एव परमेष्ठिपञ्चकेऽपि भगवतामईदादी- 11 वार्तिकम् नामिव तेपामप्यन्यूनातिरिक्ता परमेष्ठिता नीयत इति / अत्रावधेयमिद यदुत-सर्वेऽपि जीवा अनादितः सन्दोहे कालात् भीषणतमे संसारार्णवे औदारिकादीनां पुद्गलानामनन्तशः परावर्तान् भ्राम्यन्ति अरघट्टघटीन्यायेन च मिथ्यात्वादिकानपायाननुभवन्ति, तबलेनैव च ज्ञानावरणीयादीन् वनन्ति कौघान्, आहृतस्याहारस्यानाभोगकरणेनैव जीवा यथा रसामृगादितया विभागं कुर्वन्ति तद्वलेनैव पुनराहारयन्ति च, तद्वदेव जीवा अप्यनादितोऽनाभोगेन करणवीर्येण कर्मोघमादाय सप्ताऽष्टधाविभागेन परिणमय्य पुनस्तदुदयबलेनैव च नवीनान् कौंधानात्मसात्कुर्वन्ति / तथा च बीजाङ्करन्यायेन परिभ्राम्यन्ति संसारं / सति चैतस्मिन् व्यतिकरे कश्चिदेवासुमांस्तथाभव्यत्वपरिपाकेनान्त्यावर्तमागतः - संसारपरिवर्तनप्रतिकूलमभिप्राय शमात्मकं अनुभवन्नान्दोलनारहितमानन्दमनुभवति / स हि महात्मा निजाशयं प्रशान्तवाहिनमनाभोगेनापि / Nविधते। न तस्य क्रोधाद्याध्मातता किन्तु स्वभावेनैव शमदशायामेवानन्दयति / एष एव च सदन्धमार्गगमनन्यायेन मार्गगमोऽसुमत आदितो भवति, अनागताचैनं मार्ग लोकपक्तये भवरतये Hच परःसहस्राः शरदस्तपस्यन्तोऽपि दुःखानामुरो ददाना अपि नागता मार्ग / अनागताश्चैनं ये P शमादीन् धारयन्ति, ते तु वातजशोफपुष्टिधारिणः पुष्टा एव परिणामरमणीयलाभशून्या एव / अधिकारी // 12 // | चाहत आज्ञाया अत्रैवागतोऽसुमान भवति / एष एव च धर्ममार्गयोर्भेदः। मार्गों हि चरमावर्तारम्भाल्लभ्यो, धर्मस्त्वपापुद्गलावादिति / तथाविधदशाप्राप्तानामेवानगाराणां भगवतां शरण्यत्वमईमिति ज्ञापनायादौ / वडा Ap Gunratnaug. MS Jun Gun Aaradhak Trust

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193