Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो द्वारककृति सन्दोहे // 124 // 'लोकाग्रमुपगतेभ्य' इति / एते बुद्धत्वाद्या जैनानां सिद्धत्वाविनाभूता . इति तद्ग्रहणेन तेऽपि गुणा उक्ता / एवेति उपलक्षणदृष्ट्या बुद्धत्वाद्याख्यानं नासङ्गतमिति / नन्वर्हतां भगवतां श्रुतादिकर्तृत्वात् स्यादेव / पञ्चसूत्रः भयत्राणादिकारकत्वेन- शरण्यत्वाच्छरणीकरणं, भगवतां सिद्धानां तु सर्वदाऽकरणवीर्यत्वात् न किमपि / वार्तिकम् भवभयार्तानां त्राणं विधातुं शक्तास्ततश्च तेषां शरणीकरणं न कमप्यर्थं पुष्णातीति चेत् / सत्यं, परं जगति ये / सर्वे धर्मास्ते आस्तिकानां मोक्षपर्यवसाना एव / अत एव त एवास्तिका .च्यन्ते, ये जीवानां कथञ्चि| दस्तित्वं नास्तित्वं श्रद्दधानाः कर्मणां कर्तृतां भोक्तृतां मोक्षस्य सच्चं तदुपायानां च सत्चमात्मरुच्याऽभिः | | प्रयन्ति, तथा च मोक्षश्रद्धानमूलमेवास्तिक्यं, ततो मोक्षपर्यवसानफलाः सर्वे आस्तिकधर्मा इत्युच्यमानं l | युक्तिसङ्गतमेव / मोक्षश्च तत्वतः स एवोच्यते यत् अनावर्तनरूपेण सिद्धानां सिद्धत्वेऽस्थान, तथाच न / सर्वेऽप्यास्तिकाः सिद्धानामपुनरावृत्तिभावेन सदा चिदानन्दरूपतया चावस्थानमपेक्ष्यैव प्रवर्तन्ते प्रवर्तिध्यन्ते / चेति सिद्धाः सर्वेपामास्तिकानां स्वसत्यश्रद्धानद्वारेण शरणभूता एव / धर्मनेतृणां धर्मस्यापि सिद्धिपर्यवसानफलसत्त्वेनाविप्रतारकतमुपकारकत्वं च, नान्यथा। अत एवान्यत्रात्मन एवाव्यावाधज्ञानमयत्वादिखरूपमाख्याय भगवतां सिद्धानां नमस्कारे अविप्रणाश एव हेतुतया गीयते / तथाच साद्यनन्तमङ्गेन सच्चिदानन्द- II पूर्णतया तेषां भगवतामवस्थानमेव शरण्ये कारणं / ततश्च सुष्ठवेवोक्तं यदुत-सर्वथा कृतकृत्याः सिद्धाः / शरणं मे भवन्त्विति त्वनुवर्तत एव / न च वाच्यं तद्वदेव शरणमित्यपि पदं न वाच्यं, प्रागुक्तत्वात्तदप्यनुवर्तनीयं / तत्रात्रापि च शरणस्य मुख्यतया विधेयत्वादध्यवसायशुद्धये च तदुक्तेरावश्यकत्वात्, परमपदस्य मार्ग देशितवन्तो भगवन्तोऽर्हन्तस्ततो यथावस्थितमोक्षान्तसप्ततव्याः श्रद्धानमवाप्नुवन्ति, तत्प्राप्तेरेव सम्यग्दृशः सन्ती भव्या जहत्येव संसारगतं चित्तपातित्वं, एतदेव च मोक्षवीजं / यतोऽलब्ध्वा IS 124 //

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193