________________ ... // 126 // IS सच्चिदानन्दपरिपूर्णतया सम्पूर्णकृतकृत्याः परमपदाराधकानां च भव्यानां परमालम्बनभूतास्तथा नैते. IN आगमो सम्पूर्णकृतकृत्यां याताः तथापि भगवदर्हदादीनामिव मोक्षमार्गस्य वाहकतया तदनन्यपरमार्थतया प्रवृत्तबाHिI त्वाच्च भगवदईदादिवदेवान्यूनातिरेकशरणाश्रयभूता इति / अत एव परमेष्ठिपञ्चकेऽपि भगवतामईदादी- 11 वार्तिकम् नामिव तेपामप्यन्यूनातिरिक्ता परमेष्ठिता नीयत इति / अत्रावधेयमिद यदुत-सर्वेऽपि जीवा अनादितः सन्दोहे कालात् भीषणतमे संसारार्णवे औदारिकादीनां पुद्गलानामनन्तशः परावर्तान् भ्राम्यन्ति अरघट्टघटीन्यायेन च मिथ्यात्वादिकानपायाननुभवन्ति, तबलेनैव च ज्ञानावरणीयादीन् वनन्ति कौघान्, आहृतस्याहारस्यानाभोगकरणेनैव जीवा यथा रसामृगादितया विभागं कुर्वन्ति तद्वलेनैव पुनराहारयन्ति च, तद्वदेव जीवा अप्यनादितोऽनाभोगेन करणवीर्येण कर्मोघमादाय सप्ताऽष्टधाविभागेन परिणमय्य पुनस्तदुदयबलेनैव च नवीनान् कौंधानात्मसात्कुर्वन्ति / तथा च बीजाङ्करन्यायेन परिभ्राम्यन्ति संसारं / सति चैतस्मिन् व्यतिकरे कश्चिदेवासुमांस्तथाभव्यत्वपरिपाकेनान्त्यावर्तमागतः - संसारपरिवर्तनप्रतिकूलमभिप्राय शमात्मकं अनुभवन्नान्दोलनारहितमानन्दमनुभवति / स हि महात्मा निजाशयं प्रशान्तवाहिनमनाभोगेनापि / Nविधते। न तस्य क्रोधाद्याध्मातता किन्तु स्वभावेनैव शमदशायामेवानन्दयति / एष एव च सदन्धमार्गगमनन्यायेन मार्गगमोऽसुमत आदितो भवति, अनागताचैनं मार्ग लोकपक्तये भवरतये Hच परःसहस्राः शरदस्तपस्यन्तोऽपि दुःखानामुरो ददाना अपि नागता मार्ग / अनागताश्चैनं ये P शमादीन् धारयन्ति, ते तु वातजशोफपुष्टिधारिणः पुष्टा एव परिणामरमणीयलाभशून्या एव / अधिकारी // 12 // | चाहत आज्ञाया अत्रैवागतोऽसुमान भवति / एष एव च धर्ममार्गयोर्भेदः। मार्गों हि चरमावर्तारम्भाल्लभ्यो, धर्मस्त्वपापुद्गलावादिति / तथाविधदशाप्राप्तानामेवानगाराणां भगवतां शरण्यत्वमईमिति ज्ञापनायादौ / वडा Ap Gunratnaug. MS Jun Gun Aaradhak Trust