________________ ni 'प्रशान्ते'ति ।.आगताश्च प्रशान्तवाहितां जीवास्त्यक्त्वा भवाभिनन्दितां मोक्षमेव गम्भीराशयतयाऽभिप्रेयन्ते / / पञ्चसूत्रआगमो न च स्वप्नेऽप्येते मुक्त्वाऽपवर्ग अन्यं सम्यक्त्वलक्षणेन संवेगेनाङ्कितत्वादभिलषन्ति / किञ्च-विनाऽऽशयस्य वार्तिकम द्वारककृति | गाम्भीर्यमनादिकालीनाया मोहवासनाया मुक्तिः, सर्वकालसिञ्चिताया इन्द्रियार्थप्रसक्तेः पराकरणं, सन्दोहे | वाह्यार्थसाधनसावधानमात्रादिकुटुम्बजनस्य निर्मुक्तिरंशतोऽप्यननुभूतस्य मनसोऽप्यतिक्रान्तविषयस्य मोक्षस्य // 127 // पुरस्कारेण सर्वप्रयत्नेनोद्यमनं, विविधभावनाङ्कितदुर्धरमहाव्रतधुराधरणं, जीवितान्तकराणामपि परीषहोपसर्गाणामापाते निरवद्यसंयमसाधनपुरस्सरमात्मनिःश्रेयससाधननिष्णत्वं न कदाचनापि कस्यापि शक्यतापदमापनीपद्येत / अतिपरिचितानामनादिसम्बद्धानामनुपदमनुभवपदवीमागच्छतां पूद्गलसमूहानां परमार्थपरम रिपुताध्यवसानेनात्मस्वभावभूतसम्यग्दर्शनादिरत्नत्रयीद्वारावाप्य शाश्वतात्मीयानन्दमयापवर्गप्राप्तिप्रवणताप्रव्रजनसमतिप्रशान्तगम्भीराशयकार्यमनन्यसाधारणमवसेयं / प्रशान्तगम्भीराशया अपि गृहिलिङ्गादिसिद्धिश्रवणाद प्रतिज्ञातसावद्ययोगा अपि स्युः। अपि च-भगवतोऽर्हतः शासनं यद्यपि गुणानुरागमूलं, प्रधानश्च गुणानामेवानुरागस्तत्र परं व्यवहारपथः सलिङ्गा एव गुणा, न निर्लिङ्गाः / अत एव चोत्पन्नकेवलस्यापि भगवतो भरतस्य न शक्रेन्द्रेण केवलमहिम्ना समागतेनापि वन्दनं कृतं, किन्तु विज्ञप्तिरेवं कृता यदुत-प्रव्रज्यां गृह्णीध्वं, येन करोमि वन्दनमिति / प्रस्तुते शरणाधिकारेऽपि न प्रशान्तगम्भीराशया अपि अप्रतिज्ञातसावद्या योग्याः शरणे इत्याह-'सावधयोगविरता' इति / संसारिणो हि जीवाः समस्ता | अपि सयोगा एव, केवलमलेश्यावस्थामुपगता एव मुक्तिसोधसोपानस्था अयोगिनः / योगश्च यस्य स ! IS सर्वोऽपि पाणिवर्गों यथायथमवद्यबन्धनबद्धव्यापारः। अत एव मिथ्यादर्शनादनन्तरं जैनशासने बन्धधा- ISI IS माभिमतमव्रतमिति / जैने हि दर्शने पापादविरमणे पापक्रियाया अकरणेऽपि सुप्तमूच्छितक्रियचौरामि // 32 // IP Ad Gunratnasuri M.S . Jun Gun Aaradhak Trust