Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ क्रियावत्वात् , सुखानुशयतस्तथा // 6 // श्रमक्लममदव्याधि-मदनेभ्यश्च सम्भवात् / मोहोत्पत्तेविपाकाच्च 101 पञ्चसुत्रदर्शनम्नस्य कर्मणः // 7 // लोके तत्सदृशो धर्थः, कृत्स्नेऽप्यन्यो न विद्यते / उपमीयेतं तद्येन तस्मानि-जातिकमा रुपमं स्मृतम् // 8 // लिङ्गप्रसिद्धेः प्रामाण्यादनुमानोपमानयोः / अत्यन्तं चाप्रसिद्धं, तद् यत्तेनानुपम स्मृतम् // 9 // प्रत्यक्षं तद्भगवता-महंतां तैश्च भाषितं / गृह्यतेऽस्तीत्यतः प्राज्ञैर्न च्छद्मस्थपरीक्षया // 10 // इति / दर्शनशास्त्रत्वाच्च तत्त्वार्थस्यैवमुपन्यासः सिद्धानां निरुपमसुखसिद्धयर्थं / आर्षे तु 'णवि अस्थि / माणुसाणं तं सुक्ख नेव सव्वदेवाण / जं सिद्धाणं सोक्खं अव्वाबाई उवगयाणं // 980 // आगमो सुरगणसुहं समत्तं सव्वद्धापिंडियं अणंतगुणं / नवि पावइ मुत्तिसुहं गंताहिवि वग्गवग्गूहिं | द्वारककृति- // 981 // यावत् 'इय सव्वकालतित्ते'त्यादि 'निच्छिन्नसव्वदुक्खा जाइजरामरणबंधण विमुका। अव्वाबाई सुक्खं अणुहोति सासयं सिद्धा // 988 // इत्यन्तमुक्तमत्रावगन्तव्यं / अत्र भाष्यकारैर्यदुःखाभावरूपात् सुखात् कर्मक्लेशाभावजं. मोक्षसुखं पार्थक्येनोक्तं तत्कर्मक्लेशानामात्मनां / 917 // स्वस्वरूपं यत्सुखानन्त्यरूपं तद्बाधकानां व्यपगमात् स्वस्वभावसुखापेक्षया / अत एवार्षे 'परिणिव्वा- II यंती'त्युक्त्वाऽपि 'सव्वदुक्खाणमंतं करती'त्युच्यते / आत्मनः स्वयं सुखस्वरूपता तद्वेदनस्वभावयुक्तता 1 त चात्र प्रागेव प्रसाधितेति / किञ्च-आर्षप्रतिपादितासु. गाथासु सिद्धसुखस्य सर्वाद्धागुणनानन्तरं अनन्त| वर्गकरणं तत् सिद्धानां शाश्वतं सर्वाद्धं सुखमित्यस्यार्थस्य द्योतनाय अनन्तवर्गभागस्य बहुत्वदर्शनार्थ चेति / / एवं च वर्णितस्वरूपा अपि सिद्धा भगवन्तो यद्यकृतार्थाः स्युस्तदा वर्णितपूर्व समस्तमपि स्वरूपं न सुखरूपं स्याद्, अकृतार्थत्वे. साध्यान्तरेच्छाभावेन दु:खासिकाया अविरामादित्याह-'सर्वथा कृतकृत्या' 197 // API इति, सर्वथा कृतकृत्यत्वं भगवतां सिद्धानां सम्पूर्णानां सौख्यानामधिगमात्, न किश्चिदपि तेषां कृत्य Gunratnasuri MS

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193