________________ क्रियावत्वात् , सुखानुशयतस्तथा // 6 // श्रमक्लममदव्याधि-मदनेभ्यश्च सम्भवात् / मोहोत्पत्तेविपाकाच्च 101 पञ्चसुत्रदर्शनम्नस्य कर्मणः // 7 // लोके तत्सदृशो धर्थः, कृत्स्नेऽप्यन्यो न विद्यते / उपमीयेतं तद्येन तस्मानि-जातिकमा रुपमं स्मृतम् // 8 // लिङ्गप्रसिद्धेः प्रामाण्यादनुमानोपमानयोः / अत्यन्तं चाप्रसिद्धं, तद् यत्तेनानुपम स्मृतम् // 9 // प्रत्यक्षं तद्भगवता-महंतां तैश्च भाषितं / गृह्यतेऽस्तीत्यतः प्राज्ञैर्न च्छद्मस्थपरीक्षया // 10 // इति / दर्शनशास्त्रत्वाच्च तत्त्वार्थस्यैवमुपन्यासः सिद्धानां निरुपमसुखसिद्धयर्थं / आर्षे तु 'णवि अस्थि / माणुसाणं तं सुक्ख नेव सव्वदेवाण / जं सिद्धाणं सोक्खं अव्वाबाई उवगयाणं // 980 // आगमो सुरगणसुहं समत्तं सव्वद्धापिंडियं अणंतगुणं / नवि पावइ मुत्तिसुहं गंताहिवि वग्गवग्गूहिं | द्वारककृति- // 981 // यावत् 'इय सव्वकालतित्ते'त्यादि 'निच्छिन्नसव्वदुक्खा जाइजरामरणबंधण विमुका। अव्वाबाई सुक्खं अणुहोति सासयं सिद्धा // 988 // इत्यन्तमुक्तमत्रावगन्तव्यं / अत्र भाष्यकारैर्यदुःखाभावरूपात् सुखात् कर्मक्लेशाभावजं. मोक्षसुखं पार्थक्येनोक्तं तत्कर्मक्लेशानामात्मनां / 917 // स्वस्वरूपं यत्सुखानन्त्यरूपं तद्बाधकानां व्यपगमात् स्वस्वभावसुखापेक्षया / अत एवार्षे 'परिणिव्वा- II यंती'त्युक्त्वाऽपि 'सव्वदुक्खाणमंतं करती'त्युच्यते / आत्मनः स्वयं सुखस्वरूपता तद्वेदनस्वभावयुक्तता 1 त चात्र प्रागेव प्रसाधितेति / किञ्च-आर्षप्रतिपादितासु. गाथासु सिद्धसुखस्य सर्वाद्धागुणनानन्तरं अनन्त| वर्गकरणं तत् सिद्धानां शाश्वतं सर्वाद्धं सुखमित्यस्यार्थस्य द्योतनाय अनन्तवर्गभागस्य बहुत्वदर्शनार्थ चेति / / एवं च वर्णितस्वरूपा अपि सिद्धा भगवन्तो यद्यकृतार्थाः स्युस्तदा वर्णितपूर्व समस्तमपि स्वरूपं न सुखरूपं स्याद्, अकृतार्थत्वे. साध्यान्तरेच्छाभावेन दु:खासिकाया अविरामादित्याह-'सर्वथा कृतकृत्या' 197 // API इति, सर्वथा कृतकृत्यत्वं भगवतां सिद्धानां सम्पूर्णानां सौख्यानामधिगमात्, न किश्चिदपि तेषां कृत्य Gunratnasuri MS