________________ / वार्तिकम् // 118 // | मवशिष्टमस्ति / सर्वकालभाविनां सर्वभावानामवलोकनाच्च, यथा यथा तैतिं केवलेन भावि तथा तथैव आगमो- सर्वं जगति परिणमति / एषैव च भवितव्यता नियतिर्भावीत्यादिशब्दैः प्रोच्यते / कथमन्यथा भविष्यन्त्यां / पञ्चसत्रद्वारककृति भाविन्या भवितव्यताया नियत्या वा पूर्वकालवर्तिता स्यात्, कथं च तस्याः सर्वाणि कार्याप्युद्दिश्य कारण-- II ताऽपि स्यात् / न च वाच्यं 'मुच्यतां जगदप्येषा मतिमैत्री निगद्यते' इतिवचनात् सम्यक्त्वोत्पादेन सन्दोहे सह जगतो मुक्तेर्भावनया उद्भावितत्वात् वरबोधिमद्भिश्च जगत उद्धाराय समग्रस्य कट्या बन्धात् समस्तजगज्जन्तुजातस्योद्धाराभावे कथं सामान्यसिद्धानां तीर्थकृत्सिद्धानां च कृतकृत्यता स्यायेन सर्वथा कृतकृत्याः सिद्धा भगवन्त इत्युच्यमानं चेत्] सङ्गतिमेति / यतो जातकेवला एव सिद्धथन्ति, नेतरे, जातकेवलाश्चावश्यं येषां येषां जीवानां यान् यांस्तारकानालम्ब्य भावि सिद्धिगमनं यावदगमनमपि तत्सर्वं || | यथावदवलोक्यत एव / तथा च ये जीवाः स्वमालम्बनीकृत्य भाविसिद्धिकास्तेषां तु स्वयं जाता एव सिद्धिसिद्धावालम्बनं, परेषामपि महानुभावानामुपदेशाद्याश्रित्य ये गामिनः सिद्धिसौधं, ते तत . एव सेत्स्यन्तीति निश्चितार्थज्ञानात् नैकस्यापि सिद्धस्याकृतकृत्यता। किञ्च-जैना नैकेश्वरवादिन इति, | कालभेदेन भाविनोऽर्हन्तोऽनन्तास्तैश्च प्रतिबोधिता अप्यनन्ताः सिद्धिसौधमधिगन्तारो भविष्यन्तीति / | सर्वेऽपि सर्ववेदिनो विदन्तीति तेषां मते / न कस्यापि सिद्धस्याकृतकृत्यता। सा त्वेकेश्वरवादिनां मते, एकत्वा तारकस्य विधातृत्वाच्च स्वस्य भवति / तदर्थमेव च तेषामधरमानापि स्वशासनसत्कारन्यत्काराभ्यामव-! तारकल्पना जागर्तीति / ननु सिद्धशब्देन निष्ठितार्थत्वसूचनेन कृतकृत्यत्वस्य सूचनात् कृतकृत्यत्वं पुनरुक्तं कथं / IS नेति चेत् , सत्यं, प्राक्तावदर्थसिद्धादिभेदेनानेकधा द्रव्यसिद्धा अपि जगति सिद्धशब्देनोच्यन्ते, न च ते / II कृतकृत्या इति कृतकृत्यग्रहणं / यद्यपि मागईतां शरणं स्वीकार्यम् , तदनन्तरं शरणत्वेन खीकारः सिद्धानां | 198 // Piiadianratnasirta .... Jun.Gun.Aaradhakin