________________ सन्दोहे __आगमो आईतशासनप्रभावलब्धसिद्धीनामेव सिद्धानां शरणं सूचयन्ति / ते च भावसिद्धा एव, परमभिमा- ISI पञ्चसूत्रद्वारककृति यादिसिद्धानामपि शासने आईते स्वीकारात्, आईतशासनस्वीकृतानामपि भावसिद्धानामेव शरणस्वीकारा- KI वार्तिकम धिकार इति सूचनार्थं सर्वथा कृतकृत्याः सिद्धा इति वचनं योग्यमेव / किञ्च-नामसिद्धादिव्यवच्छेदा थमपि कृतकृत्यत्वग्रहो नानुचितः / जीवेन सह यदीर्घकालं कर्म रजो मलं चेति त्रिविधं कर्म यत् 119 // सितं-बद्धमस्ति, तद् मातं-शुक्लध्यानाग्निना भस्मसान्नीतं यैस्तेन सितस्य ध्मानात् निरुक्तविधिना सिद्धा उच्यन्ते / त एव च कृतकृत्या भवितुमर्हन्ति / व्युत्पत्त्या च सिद्धथन्ति स्म-निष्ठितार्था भवन्ति स्मेति | सिद्धा. इति कथ्यन्ते / तथा च तेषां व्युत्पत्तिसिद्धमेव कृतकृत्यत्वं / यद्वा सिद्धिशब्दो लोकाग्रभाग- II वर्तिन्याः सर्वार्थसिद्धाख्यादन्त्याद्देवलोकाद् द्वादशयोजनान्तरालाया ईषत्याग्भारशिलाया वाचकतया रूढः, | आगमेषु सदातना चैषा सञ्ज्ञा, तस्यां स्थिता ये ते सिद्धाः, तात्स्थ्यात् तद्व्यपदेशस्य न्याय सिद्धत्वात् / यद्यपि लोकान्तलक्षणस्य सिद्धस्थानस्य सिद्धिशिलायाश्च योजनमन्तरालमस्ति, तथापि न ID कोऽप्यन्यः पदार्थः सिद्धानामुपलक्षकस्तत्रेति सिद्धिशिलाया उपरिस्थितत्वात सिद्धा इति कथ्यन्ते, सिद्धशब्देनोपलक्षकतया बुद्धाद्यवस्था ध्वनिता द्रष्टव्या। यतः शासने आहेते ये सिद्धा भवन्ति, ते यथात नोच्छेदरूपेणात्यन्ताभावरूपास्तथैव नैव ज्ञानगुणशून्याः। यथा वैशेषिकनैयायिकैविशेषगुणानां व्युच्छेदो मुक्तिरित्युक्त्वा ज्ञानशून्याः सिद्धजीवा इत्युचुष्टं, तथा नात्र, यतस्तैरिन्द्रियार्थसन्निकर्ष एव ज्ञानस्योत्पादकत्वेन मतः, सिद्धानां च शरीराधभावानेन्द्रियाणि, न चाथैः सन्निकर्षः। ततो ज्ञानसत्तावन्तो नैव तेषां सिद्धाः, परं, शासने आईते इन्द्रियाणि ज्ञानोत्पत्ति प्रतीत्य करणानि,'न च कर्तृणि / न चाधारोऽपि ज्ञानानां, किन्तु ज्ञानमय आत्मैव, इन्द्रियादीनि तु तदाविर्भावे करणानि, ज्ञानानामाधारोऽप्यात्मैव PLE R:P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust