Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ / वार्तिकम् // 118 // | मवशिष्टमस्ति / सर्वकालभाविनां सर्वभावानामवलोकनाच्च, यथा यथा तैतिं केवलेन भावि तथा तथैव आगमो- सर्वं जगति परिणमति / एषैव च भवितव्यता नियतिर्भावीत्यादिशब्दैः प्रोच्यते / कथमन्यथा भविष्यन्त्यां / पञ्चसत्रद्वारककृति भाविन्या भवितव्यताया नियत्या वा पूर्वकालवर्तिता स्यात्, कथं च तस्याः सर्वाणि कार्याप्युद्दिश्य कारण-- II ताऽपि स्यात् / न च वाच्यं 'मुच्यतां जगदप्येषा मतिमैत्री निगद्यते' इतिवचनात् सम्यक्त्वोत्पादेन सन्दोहे सह जगतो मुक्तेर्भावनया उद्भावितत्वात् वरबोधिमद्भिश्च जगत उद्धाराय समग्रस्य कट्या बन्धात् समस्तजगज्जन्तुजातस्योद्धाराभावे कथं सामान्यसिद्धानां तीर्थकृत्सिद्धानां च कृतकृत्यता स्यायेन सर्वथा कृतकृत्याः सिद्धा भगवन्त इत्युच्यमानं चेत्] सङ्गतिमेति / यतो जातकेवला एव सिद्धथन्ति, नेतरे, जातकेवलाश्चावश्यं येषां येषां जीवानां यान् यांस्तारकानालम्ब्य भावि सिद्धिगमनं यावदगमनमपि तत्सर्वं || | यथावदवलोक्यत एव / तथा च ये जीवाः स्वमालम्बनीकृत्य भाविसिद्धिकास्तेषां तु स्वयं जाता एव सिद्धिसिद्धावालम्बनं, परेषामपि महानुभावानामुपदेशाद्याश्रित्य ये गामिनः सिद्धिसौधं, ते तत . एव सेत्स्यन्तीति निश्चितार्थज्ञानात् नैकस्यापि सिद्धस्याकृतकृत्यता। किञ्च-जैना नैकेश्वरवादिन इति, | कालभेदेन भाविनोऽर्हन्तोऽनन्तास्तैश्च प्रतिबोधिता अप्यनन्ताः सिद्धिसौधमधिगन्तारो भविष्यन्तीति / | सर्वेऽपि सर्ववेदिनो विदन्तीति तेषां मते / न कस्यापि सिद्धस्याकृतकृत्यता। सा त्वेकेश्वरवादिनां मते, एकत्वा तारकस्य विधातृत्वाच्च स्वस्य भवति / तदर्थमेव च तेषामधरमानापि स्वशासनसत्कारन्यत्काराभ्यामव-! तारकल्पना जागर्तीति / ननु सिद्धशब्देन निष्ठितार्थत्वसूचनेन कृतकृत्यत्वस्य सूचनात् कृतकृत्यत्वं पुनरुक्तं कथं / IS नेति चेत् , सत्यं, प्राक्तावदर्थसिद्धादिभेदेनानेकधा द्रव्यसिद्धा अपि जगति सिद्धशब्देनोच्यन्ते, न च ते / II कृतकृत्या इति कृतकृत्यग्रहणं / यद्यपि मागईतां शरणं स्वीकार्यम् , तदनन्तरं शरणत्वेन खीकारः सिद्धानां | 198 // Piiadianratnasirta .... Jun.Gun.Aaradhakin

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193