Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो- इच्छा चाऽकाशप्रतिरूपिणी न कदापि पूर्तिमायाति, तदपूतौ च तद्विषयकपुद्गलजा वृप्तिस्तत्सुखं च पञ्चसूत्रद्वारककृति त कौतस्त्यं पूर्ण भवति / सिद्धसुखसमूहस्तु न पौद्गल इति न तदिच्छापूर्तिजनितः, किन्त्वात्मस्वभाव- वातिकम | जोऽनन्यापेक्षोऽसाधारणोऽन्यूनश्चेति सोऽमिलापरहितमिति अपूर्णाभिलाषसंवलितेन सांसारिकेण परमसुखसन्दोहे | नापि नोपमीयेत न च तोल्येतेति निरुपमानन्दसङ्गताः सिद्धा भगवन्त इत्युच्यमानं संगतमेव युक्त्येति / / // 115 // | उच्यते चात्र-यन्न दुःखेन सम्भिनं, न च भ्रष्टमनन्तरं / अभिलाषापनीतं च, तज्ज्ञेयं परमं पदम् // 1 // इति / सर्वेऽपि मुमुक्षवः परमपदार्थिनः 'ब्रह्मचर्य तपश्चेति द्वयं तत्प्राप्तयेऽल'मिति अध्यवसिताः, अध्य- KI वसिताश्च तयोर्द्वयोरात्मानन्दकारितार्या विषयाणां सर्शनादीन्द्रियपोषणस्य दुःखरूपतायां दुःखफलतायां I | दुःखानुबन्धितायामिति न तेषामाशङ्का स्यात् स्वप्नेऽपि यदुत-सिद्धानां रताद्यभावात् स्वाद्वन्नादिभोगा भावाच किमेव सुखनामापीति, अनुभवविरुद्ध तथाशकालेशस्याप्यसम्भवादिति / किञ्च-रताद्यनुभवश्चेत् सुखरूपः स्यान्न पर्यवसायी स्यात्, न च श्रान्तिरेतःस्खलनादिदुष्टः स्यात् / यथा च कण्डूतेः पामनस्यैव कच्छ्वाः प्रभावात् सौख्यं, न परस्य, न च कोऽपि कोविदः कण्डूतीनां सुखमवाप्स्यामीतिकृत्वा कच्छ्वा उत्पादनाय प्रयतते, न च कण्डूतीनामकरणं दुःखहेतुतया सुखाभावकारणतया वा मन्यते, अनादि भोगस्तु तेषामेव दुःखनिवृत्तिस्वरूपतया सुखतयाऽवभासते, ये बुभुक्षादिभिरार्ताः स्युः। धातादीनां तु त स्वादुतमाज्नादिभोगादेरप्यनिष्टानुबन्धित्वस्यानुसन्धानेन प्रत्युत दुःखरूपत्वापातादिति / किञ्च-ये हि जगतिमा सर्वकालीनाः सर्वेषामसुमतां सर्वप्रकारा ये विषयास्वादास्ते तत्तज्ज्ञानपूर्वका एव, अन्यथा जडानामिव मुखोत्पादाभावात् / तानि च सर्वकालीनानि सर्वज्ञानानां भगवतां सिद्धानां लोकालोकावभासककेवल- 5615 // ज्ञानयुक्तत्वाद् प्रतिक्षणमेव भवन्तीति तादृशाशशेखरानपेक्ष्यापि सिद्धाः सर्वज्ञानज्ञाना इति परमसुखिन IP.R.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193