________________ आगमो- इच्छा चाऽकाशप्रतिरूपिणी न कदापि पूर्तिमायाति, तदपूतौ च तद्विषयकपुद्गलजा वृप्तिस्तत्सुखं च पञ्चसूत्रद्वारककृति त कौतस्त्यं पूर्ण भवति / सिद्धसुखसमूहस्तु न पौद्गल इति न तदिच्छापूर्तिजनितः, किन्त्वात्मस्वभाव- वातिकम | जोऽनन्यापेक्षोऽसाधारणोऽन्यूनश्चेति सोऽमिलापरहितमिति अपूर्णाभिलाषसंवलितेन सांसारिकेण परमसुखसन्दोहे | नापि नोपमीयेत न च तोल्येतेति निरुपमानन्दसङ्गताः सिद्धा भगवन्त इत्युच्यमानं संगतमेव युक्त्येति / / // 115 // | उच्यते चात्र-यन्न दुःखेन सम्भिनं, न च भ्रष्टमनन्तरं / अभिलाषापनीतं च, तज्ज्ञेयं परमं पदम् // 1 // इति / सर्वेऽपि मुमुक्षवः परमपदार्थिनः 'ब्रह्मचर्य तपश्चेति द्वयं तत्प्राप्तयेऽल'मिति अध्यवसिताः, अध्य- KI वसिताश्च तयोर्द्वयोरात्मानन्दकारितार्या विषयाणां सर्शनादीन्द्रियपोषणस्य दुःखरूपतायां दुःखफलतायां I | दुःखानुबन्धितायामिति न तेषामाशङ्का स्यात् स्वप्नेऽपि यदुत-सिद्धानां रताद्यभावात् स्वाद्वन्नादिभोगा भावाच किमेव सुखनामापीति, अनुभवविरुद्ध तथाशकालेशस्याप्यसम्भवादिति / किञ्च-रताद्यनुभवश्चेत् सुखरूपः स्यान्न पर्यवसायी स्यात्, न च श्रान्तिरेतःस्खलनादिदुष्टः स्यात् / यथा च कण्डूतेः पामनस्यैव कच्छ्वाः प्रभावात् सौख्यं, न परस्य, न च कोऽपि कोविदः कण्डूतीनां सुखमवाप्स्यामीतिकृत्वा कच्छ्वा उत्पादनाय प्रयतते, न च कण्डूतीनामकरणं दुःखहेतुतया सुखाभावकारणतया वा मन्यते, अनादि भोगस्तु तेषामेव दुःखनिवृत्तिस्वरूपतया सुखतयाऽवभासते, ये बुभुक्षादिभिरार्ताः स्युः। धातादीनां तु त स्वादुतमाज्नादिभोगादेरप्यनिष्टानुबन्धित्वस्यानुसन्धानेन प्रत्युत दुःखरूपत्वापातादिति / किञ्च-ये हि जगतिमा सर्वकालीनाः सर्वेषामसुमतां सर्वप्रकारा ये विषयास्वादास्ते तत्तज्ज्ञानपूर्वका एव, अन्यथा जडानामिव मुखोत्पादाभावात् / तानि च सर्वकालीनानि सर्वज्ञानानां भगवतां सिद्धानां लोकालोकावभासककेवल- 5615 // ज्ञानयुक्तत्वाद् प्रतिक्षणमेव भवन्तीति तादृशाशशेखरानपेक्ष्यापि सिद्धाः सर्वज्ञानज्ञाना इति परमसुखिन IP.R.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust