Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो. पञ्चसत्र द्वारककृति सन्दोहे विदधाति, न लेशतोऽपि बन्धमिति। सिद्धत्वें न हि सातवेदनीयोदयजं सुखमाम्नायते, किन्त्वात्मस्वभावरूपमेव।। | अत एवादः निरुपममित्युच्यते / संसारगतानां सुखानामेव पुद्गलजन्यसुखैरुपमानात् / न च संसारे / किमप्यपौद्गलिकं सुखमस्ति, येन तेन सिद्धसुखस्यापौद्गलिकस्यात्मरूपस्योपमानं स्यादिति। यथा | वार्तिकम् | हि विदुषामतिगुपिलो भ्रान्तिस्थानं परैरज्ञातपूर्वः पदार्थ आयाति निश्चिताववोधविषयं यदा, तदा य / आनन्दस्तस्यात्मनो जायते, तथा कुमारिका वा प्रथमरतिसमागमे यदानन्दसुखमनुभवति, तद् द्वयमपि II तादृशं भवति, यद् केनापि नोपमीयेत / तद्वदत्र भगवतां सिद्धानामनाबाधपदमुपगतानां संसारदुःखताप- | निर्मुक्तानां कर्मज्वालाऽऽवलितः सर्वथा विमुक्तानामात्मस्वरूपभूतं तादृशं सुखं प्रादुर्भवति, यत्केनाप्युपमितुं न शक्यते / अत एव सर्वकालीनसर्वदेवजनगतसुखानां राशि प्रकल्प्य स राशिग्नन्तानन्तशो वर्गेण / | वय॑ते तथापि स समूहः सुखस्य सिद्धस्य भगवत एकस्य यदेकसमयमात्र सुखं तदनन्तभागमपि न सुखसमुदायं तं समानयतीत्युच्यते। श्रोतप्रतीत्यर्थमेव तदपि, अन्यथा पौद्गलिकस्वाभाविकमुखयोलेशेनापि तुलनाया अभावादिति / येनोपमीयेत तोल्येद्वा स सिद्धानामानन्दः, स उपमानभूतस्तुलनारूपो वा पदार्थस्तावत् परस्वरूप एव स्यात् , सांसारिकस्य यावद्व्यवहारस्य पराश्रितत्वात् / तत्कारणान्वेषणे तु वक्तृश्रोतॄणां सर्वेषां परपुद्गलाश्रितानामेव व्यवहरणं, यतः आत्मा न पौद्गलिकः न च तस्य पौद्गलिकानन्द. एति वास्तवतां, अपौद्गलिकस्य व्यवहाराभावात् , कथं तादृशमुपमानं तुलाद्रव्यं वा स्यायेनापौद्गलिक आत्मा तादृश एव तदानन्द उपमीयेत तोल्येत वेति / किश्च-यो य ह जगति पौद्गलिकोऽप्यानन्दो यः सुखशब्देनाभिधीयते, स संवोऽपि वाचिकसुखशब्दवाच्यात्सुखाद्दरतर एव 113 // यतः सर्वोऽपि दृश्य आनन्दः पुद्गलानामायत्तः,अनुभवितुः कायादेरभ्यन्तरस्य साधनभूतानों वाह्यानां संयोग- II MPP:AC.Gunratnasuri M.S... Jun Gun Aaradhak Trust

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193