________________ आगमो. पञ्चसत्र द्वारककृति सन्दोहे विदधाति, न लेशतोऽपि बन्धमिति। सिद्धत्वें न हि सातवेदनीयोदयजं सुखमाम्नायते, किन्त्वात्मस्वभावरूपमेव।। | अत एवादः निरुपममित्युच्यते / संसारगतानां सुखानामेव पुद्गलजन्यसुखैरुपमानात् / न च संसारे / किमप्यपौद्गलिकं सुखमस्ति, येन तेन सिद्धसुखस्यापौद्गलिकस्यात्मरूपस्योपमानं स्यादिति। यथा | वार्तिकम् | हि विदुषामतिगुपिलो भ्रान्तिस्थानं परैरज्ञातपूर्वः पदार्थ आयाति निश्चिताववोधविषयं यदा, तदा य / आनन्दस्तस्यात्मनो जायते, तथा कुमारिका वा प्रथमरतिसमागमे यदानन्दसुखमनुभवति, तद् द्वयमपि II तादृशं भवति, यद् केनापि नोपमीयेत / तद्वदत्र भगवतां सिद्धानामनाबाधपदमुपगतानां संसारदुःखताप- | निर्मुक्तानां कर्मज्वालाऽऽवलितः सर्वथा विमुक्तानामात्मस्वरूपभूतं तादृशं सुखं प्रादुर्भवति, यत्केनाप्युपमितुं न शक्यते / अत एव सर्वकालीनसर्वदेवजनगतसुखानां राशि प्रकल्प्य स राशिग्नन्तानन्तशो वर्गेण / | वय॑ते तथापि स समूहः सुखस्य सिद्धस्य भगवत एकस्य यदेकसमयमात्र सुखं तदनन्तभागमपि न सुखसमुदायं तं समानयतीत्युच्यते। श्रोतप्रतीत्यर्थमेव तदपि, अन्यथा पौद्गलिकस्वाभाविकमुखयोलेशेनापि तुलनाया अभावादिति / येनोपमीयेत तोल्येद्वा स सिद्धानामानन्दः, स उपमानभूतस्तुलनारूपो वा पदार्थस्तावत् परस्वरूप एव स्यात् , सांसारिकस्य यावद्व्यवहारस्य पराश्रितत्वात् / तत्कारणान्वेषणे तु वक्तृश्रोतॄणां सर्वेषां परपुद्गलाश्रितानामेव व्यवहरणं, यतः आत्मा न पौद्गलिकः न च तस्य पौद्गलिकानन्द. एति वास्तवतां, अपौद्गलिकस्य व्यवहाराभावात् , कथं तादृशमुपमानं तुलाद्रव्यं वा स्यायेनापौद्गलिक आत्मा तादृश एव तदानन्द उपमीयेत तोल्येत वेति / किश्च-यो य ह जगति पौद्गलिकोऽप्यानन्दो यः सुखशब्देनाभिधीयते, स संवोऽपि वाचिकसुखशब्दवाच्यात्सुखाद्दरतर एव 113 // यतः सर्वोऽपि दृश्य आनन्दः पुद्गलानामायत्तः,अनुभवितुः कायादेरभ्यन्तरस्य साधनभूतानों वाह्यानां संयोग- II MPP:AC.Gunratnasuri M.S... Jun Gun Aaradhak Trust