________________ __ आगमो पश्चसूत्र द्धारककृति म JASTANI सिद्धेः साधनस्य सद्भावात् ; तेषां च सङ्ख्यातमानत्वान्नैककाले सर्वभन्यानामत्रागमः सिद्धिश्च, न च तत एच भव्योच्छेदः सिद्धेळच्छेदो वेति / तत्त्वतस्तु केवलेनैवालोकेनावबुद्धा जीवास्तदनन्तानन्तसङ्ख्या | सततसिद्धिभावो भव्यानां जीवानां संसारस्य चाव्यवच्छेद इत्यतीन्द्रियार्थदशिवचनविश्वस्तेर्भाव्यमिति 16 यथैवेन्द्रियपुद्गलानामिष्टानिष्टानां विद्यते ज्ञानदर्शनस्वभावस्य साधकता विपर्यासकता च, तथैव सातासात // 112 // कर्मपुद्गलानामपि . आत्मस्वभावस्य * वेदनस्योपष्टम्भकत्वाद्विपर्यासकारित्वाचोपयोगो, न तु ते आत्मनः स्वभावस्यावारकाः, क्षये तु सातासातयोः सुखस्वभावस्यात्मनो निरावाधसुखमयत्वं सिद्धावेव भवति, अन्यत्र सर्वत्र सातासातान्यतरकलितत्वस्य नियतत्वादिति प्राहुः-'निरुपमसुखसङ्गता' इति, न च वाच्यं संसारस्थस्य दुःखमिश्रस्य सुखस्यात्यन्तिकोच्छेदेनैव मुक्तरुपादेयता भविष्यतीति / यतः प्रेक्षावद्भिर्दुःखस्य / प्रहापोरिष्टत्वेऽप्यंशेन सुखपरिहाणेरिष्टत्वाभावात् / किञ्च-धर्मस्याचरणेन मोक्षः, धर्मश्च दुःखमेव दूरीकुर्यात् / | न तु सुखं, सुखदूरीकरणोद्देशस्तु न मूर्खतमस्यापि। नचानीप्सितं साधयन् धर्मो धर्मत्वं यायात् , न च / वाच्यं धर्मः पुण्यरूपः, पुण्यं च तज्जातीयपुद्गलोपचयरूपं, तदुदयाच्च सुखं, मोक्षश्च पुण्यापुण्योभयक्षयादेव. ) जायते, तस्मात् पापानामात्यन्तिकक्षयेन यथा दुःखस्यास्यन्तिकः क्षयस्तथा पुण्यानामप्यात्यन्तिकक्षयेन / सुखस्याप्यात्यन्तिकः क्षय एष्टव्य इति न्यायस्य समानत्वादिति / यतः धर्मो हि द्विरूपः, तत्र योगसहकृत- 1 धर्मस्य पुण्यबन्धहेतुत्वेऽपि वरूपधर्मस्य सम्यग्दर्शनादेन पुण्ये हेतुता, न च पुण्यस्य कार्यताऽपि / यच्च सम्य- 18 क्वादीनां देवादिगत्यादिहेतुत्वं कथ्यते, तत्तत्सहचरितकषायसामर्थ्यसमुत्थम् / नहि निष्कषायावस्थाश्रितं सम्यग्दर्शनादि कस्यापि कर्मविशेषस्य बन्धे हेतुतामायाति, निष्कमायत्वे विशेषेण तु योगातीतत्वदशा- 11 II यामात्मनः परमं शुद्धिकारणमेतदेवेति ज्ञानयोगलक्षणेनोच्यमानो धर्मः द्वितीयोऽद्वितीयरूपः स नैर्मल्यमेव Jun-GuRAadi // 112 //