Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ पञ्चसूत्र आगमो. द्वारककृतिसन्दोहे // 8 // | मनुजगतिर्न केवलं पुण्यं पुरस्कृत्य परावर्त्तते परिवर्त। किञ्च-शुद्धधर्मेण घातितेषु घातिषु अघातीनि तु || भवोपग्राहीणीति न भवान्तरमाधातुमलम्भूष्णूनीति पापकर्मक्षय एव भवक्षयशब्देनाभिप्रेत इति। यद्वा शुद्धधर्मशब्देन केवलानि सम्यग्दर्शनज्ञानचारित्राणि न गृहीतव्यानि, किन्त्वयोग्यवस्थाभाविनी सर्वसंवरसर्वशरीर वार्तिकम् विपहाणहेतुनिर्जरामय्यवस्था ग्राह्या / तत्कारणतया पापकर्मवियोगो यदा गृह्यते, तदा सर्वस्यापि कर्मणो | मोक्षपतिबन्धकत्वात् पापकर्मताऽवधार्येति / प्रस्तुतस्तु शुद्धधर्मश्चरमावर्तभाविनी मार्गाभिमुखाद्यवस्था परिगृह्यते, तत्रैव तथाभव्यत्वपरिपाकादेरारम्भात् / अत एव सदन्धमार्गप्रवृत्तिन्यायेन तद्वर्तिनां चेतसो- IN | ऽवक्रगमादिना मार्गानुसारितोच्यते / यद्यप्युपचारतः सकृद्धन्धकादेरप्यस्त्येव योगपूर्वभूमिका, परं तत्त्व- | दृष्टरेवाधिकाराचरमावर्तभाव्येव शुद्धधर्मो गृह्यते / शुद्धधर्मप्राप्तिश्चानन्तशो जाता भव्यानामपि प्राक्, अनन्तशो | ग्रैवेयकोपपातश्रुतेः, परं चरमावर्तभाविनी भावप्राप्ति लक्षयितुं सम्प्राप्तिरिति समा विशेष्यते / ततश्च शुद्धधर्मसम्प्राप्तेः कारणतया पापकर्मविगमो भवबालकालगतमोहविगम इति वाच्यः, तस्यैव चरमावर्तगतशुद्धधर्म- HI सम्माप्तेः प्रतिबन्धकत्वात् / तथाच न सद्वद्यादिभिन्नतयाज्ञानावरणीयादितया वोक्तं पापकर्म नैवात्र ग्राह्यं / अत एव तथाविधस्य तस्य विग तथाभब्यत्वादिभाव एव हेतुतयोक्तः, तदवसरे कालोद्यमस्वभावा दीनामहेतुत्वस्य गौणहेतुत्वस्य वा स्वीकारादिति / परावर्तस्यान्त्ये भाविन्या अपि निरादिकभवविच्छित्तिरस्या एव चरमावर्त्तमाविन्या मार्गप्रवृत्तेरिति नायुक्तम् 'एअस्स णं वोच्छित्ती'त्यादिवचनं, अनन्त्यपुद्गलपरावर्तीयभवबालकालीनमोहपापकर्मविगमस्तथाभव्यत्वभावत एव, तत्रेतरहेतुसरवेऽपि स च भवति कालादेव प्राधान्येन सुकृतादिभावेऽपी'त्युक्तेः कालादेव चरमावर्तलक्षणात् तथाभव्यत्वं, आदितस्तत्परिपाक- // 1 // स्तत्कारणानि चेतराणि गौणतया ग्राह्याणि / अत एव 'जे एवे'त्यादि 'एयस्स णं वोच्छित्ती'त्याद्यनूद्य A - -- -- MP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193