Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 114
________________ पश्चसूत्र भागमो. KI क्तया गृह्णन्ति, पश्चाज्जायमान आमोंगो ज्ञानापरषर्यायो द्वयोरपि वैशिष्टयेनाववोधं करोति / ततश्च द्वारककृति दर्शनं सामान्यावबोधक, ज्ञानं विशेषावबोधकं च कथ्यते / तथाच न दर्शनं विशेषान विषयीकुर्यात नं. वा ज्ञान सामान्यं न विषयीकुर्यात् / / एवं च सर्वज्ञता सर्वदर्शित्वं च कथ्यमानं यथायथमशेषान् / वार्तिकम् सन्दोहे अर्थान् विषयीकुर्यात्, न कश्चिददृष्टोऽज्ञातो वा पदार्थः स्यादिति / यथा च पर्वतो वहिमानिति // 105 // पर्वते वहिरिति चानुमानद्वयं न परस्परं विरुद्धं, न चैकेनान्यस्य निरर्थकता, तद्वदत्रापि जगद्वर्तिनाम- IN शेषाणामर्थानां स्वतन्त्रतया सामान्यरूपतया विशेषरूपतया च भावात् समेषां पदानां सामान्यरूपतया विशेषरूपतया चेति यद्विज्ञानद्वयं न तत्परस्परं विरुद्धं बाधकं वा, अनावरणानां च महात्मनां सर्वदा II सर्वेषामर्थानां स्वस्वरूपेण भानात् , सर्वेषामप्यर्थानां सामान्यरूपतया च भानमावश्यकं विशेषतश्च प्रतिसमय- | मखिलविश्वगताखिलपदार्थवेदनापटीयोबोधवतां सर्वज्ञानां, ततः सर्वेऽपि सर्वज्ञाः प्रतिक्षणमखिलार्थानां विशेषरूपतया वोधात सर्वज्ञत्वाङ्किताः सामान्यरूपतया बोधाच्च सर्वदर्शित्वाङ्किताः स्युः। अत. एव प्रतिसमयं निखिलार्थग्राहके ज्ञानदर्शने भगवन्तः केवलिनो धारयन्तीति तत्त्वार्थभाष्यकारादयः। तैर्हि 'नाणंमि दसणंमी'त्यादिगाथाया 'एत्तोत्तिशब्दस्य दिगर्थपञ्चम्यन्तयोजनेन इतः प्रागिति कृत्वा अग्रतः | केवलिभावस्य वक्ष्यमाणत्वात् केवलित्वात् माग अकैवल्यावस्थायां जीवाः ज्ञानदर्शनयोरेकतरस्मिन्न| वोपयुक्ताः स्युः, प्राप्ते कैवल्ये तु किं स्यादित्याह-सव्वस्स केवलिस्स जुगवंति ये केचित्केवलि| नस्तेषां सर्वेषामपि ज्ञानदर्शनयोरुभयोर्युगपदुपयुक्ततेति / तर्हि. किमेकस्मिन् समये केवलिनामुपयोगद्वयं / ज्ञानदर्शनविषयकपार्थक्येनेत्याह-दो नत्थि उवओग'त्ति / कस्यापि जीवस्य कैवल्यवतस्तद्रहितस्य वा // 10 // नैकस्मिन् समये पार्थक्येनोपयोगद्वयं स्यात् / तथा च सेनास्कन्धावारबोधवद् द्वयात्मकः स उपयोगः, 350 DIPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trus

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193