Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ त उत्पद्यमानानां ज्ञानानामानन्त्याभावात्. अक्षाणां सर्वार्थगोचरत्वाभावाच्च न युगपदनन्तसकलपदार्थज्ञानरूपं / ' आगमो. सर्वज्ञत्वं सम्भवेत् / अपेतकर्मकलङ्कानां त्वदेहत्वात् ज्ञानस्यांशोऽपि न स्यात् , जडत्वापत्तेरिष्टत्वं तु न जडान पञ्चसत्रद्धारककृति अपि स्वीकुर्वते / ततश्च आत्मनां संसारिणां कर्माणि ज्ञानावरणीयादीनि आत्मगुणानां छादकत्वात् कलङ्क / रूपाणि / ज्ञानावरणीयादिकर्मकलङ्काभावः सार्वझ्योत्पत्तेरादावेव जातः, परं सिद्धत्वदशामवाप्तोऽपि सिद्धात्मा / . सन्दोहे R सार्वश्यादिस्वरूपेणैव तिष्ठति, न भवात्ययेन तत्स्वरूपं व्यपैति / अत एव शक्रस्तवे भगवतामर्हतां ) // 10 // भवावस्थामाश्रित्य 'अप्पडिहयवरणाणदंसणधराणा'मित्याद्युक्त्वोक्तेऽपि सार्वज्ये तेषां भगवतां सिद्धत्वदशाम | भ्युपगतानामपि तत्सार्वज्यं तिष्ठत्येवेंति ज्ञापनाय प्रोक्तं-'सव्वण्णूर्ण सव्वदरिसीणं'ति / तदेवं कर्मकलङ्कसे दूरीकरणेनावाप्तकेवला अवश्यं भवोपग्राहीणि चत्वारि घ्नन्त्येव कर्माणि / एवं च जरामरणबन्धनकारणाघात्युच्छेदे त | सर्वकर्मणां व्युच्छेदः, व्युच्छेदे च तेषां कारणोच्छेदेऽवश्यं कार्योच्छेदस्य भावादाहुः-'प्रणष्टव्यां| बाधा' इति / अपुनर्भावार्थः प्रा। ततश्चापुनर्भावेन तेषामाबाधा नष्टाः। शेषसंसारिणामुदितानां कर्मणां क्षयात् तज्जन्या आवाधा नश्येयुः, न.. तासां तेषां नाशोऽपुनर्भावेन, पुनर्जन्मा- 10 || दिमये संसारे परिभ्रमणादवश्यं तासां तत्र भावादिति / अत एव चार्षे-'परिणिव्वाये'तिपदेन सहैव Ki 'सव्वदुक्खाणमंतं करेंती'त्युच्यते / यद्यपि विद्वांसो लीना आत्मरमणे जीवस्वरूपभूतानां केवलज्ञानाद्यH नन्तचतुष्टयस्य निरञ्जनत्वयुतस्य पुद्गलायत्ततारहितस्येत्येषां सद्भावे स्यात् संसारे परिभ्रमणं, न विदध्युः / TA सिद्धत्वाधिगमेच्छामपि मध्यमबुद्धयश्च यदि. संसारे रोगाणां जराया मरणस्य जन्मनश्च चक्रवर्तिनोऽपि / ID तदायत्ततायां प्रवेशात् स्वकीयजनेष्वपि रोगादिप्रवेशस्य निवारयितुमशक्यत्वाच्च त्रिजगतोऽधिISI कसामर्थ्येन सर्वासुमदाक्रमणीयता न स्यान्न स्वप्नेऽपि धारयेयुर्मोक्षमाप्तुं, परमावालगोपाङ्गनं सर्व | // 10 // .. ... ता. ... INI PP. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193