________________ त उत्पद्यमानानां ज्ञानानामानन्त्याभावात्. अक्षाणां सर्वार्थगोचरत्वाभावाच्च न युगपदनन्तसकलपदार्थज्ञानरूपं / ' आगमो. सर्वज्ञत्वं सम्भवेत् / अपेतकर्मकलङ्कानां त्वदेहत्वात् ज्ञानस्यांशोऽपि न स्यात् , जडत्वापत्तेरिष्टत्वं तु न जडान पञ्चसत्रद्धारककृति अपि स्वीकुर्वते / ततश्च आत्मनां संसारिणां कर्माणि ज्ञानावरणीयादीनि आत्मगुणानां छादकत्वात् कलङ्क / रूपाणि / ज्ञानावरणीयादिकर्मकलङ्काभावः सार्वझ्योत्पत्तेरादावेव जातः, परं सिद्धत्वदशामवाप्तोऽपि सिद्धात्मा / . सन्दोहे R सार्वश्यादिस्वरूपेणैव तिष्ठति, न भवात्ययेन तत्स्वरूपं व्यपैति / अत एव शक्रस्तवे भगवतामर्हतां ) // 10 // भवावस्थामाश्रित्य 'अप्पडिहयवरणाणदंसणधराणा'मित्याद्युक्त्वोक्तेऽपि सार्वज्ये तेषां भगवतां सिद्धत्वदशाम | भ्युपगतानामपि तत्सार्वज्यं तिष्ठत्येवेंति ज्ञापनाय प्रोक्तं-'सव्वण्णूर्ण सव्वदरिसीणं'ति / तदेवं कर्मकलङ्कसे दूरीकरणेनावाप्तकेवला अवश्यं भवोपग्राहीणि चत्वारि घ्नन्त्येव कर्माणि / एवं च जरामरणबन्धनकारणाघात्युच्छेदे त | सर्वकर्मणां व्युच्छेदः, व्युच्छेदे च तेषां कारणोच्छेदेऽवश्यं कार्योच्छेदस्य भावादाहुः-'प्रणष्टव्यां| बाधा' इति / अपुनर्भावार्थः प्रा। ततश्चापुनर्भावेन तेषामाबाधा नष्टाः। शेषसंसारिणामुदितानां कर्मणां क्षयात् तज्जन्या आवाधा नश्येयुः, न.. तासां तेषां नाशोऽपुनर्भावेन, पुनर्जन्मा- 10 || दिमये संसारे परिभ्रमणादवश्यं तासां तत्र भावादिति / अत एव चार्षे-'परिणिव्वाये'तिपदेन सहैव Ki 'सव्वदुक्खाणमंतं करेंती'त्युच्यते / यद्यपि विद्वांसो लीना आत्मरमणे जीवस्वरूपभूतानां केवलज्ञानाद्यH नन्तचतुष्टयस्य निरञ्जनत्वयुतस्य पुद्गलायत्ततारहितस्येत्येषां सद्भावे स्यात् संसारे परिभ्रमणं, न विदध्युः / TA सिद्धत्वाधिगमेच्छामपि मध्यमबुद्धयश्च यदि. संसारे रोगाणां जराया मरणस्य जन्मनश्च चक्रवर्तिनोऽपि / ID तदायत्ततायां प्रवेशात् स्वकीयजनेष्वपि रोगादिप्रवेशस्य निवारयितुमशक्यत्वाच्च त्रिजगतोऽधिISI कसामर्थ्येन सर्वासुमदाक्रमणीयता न स्यान्न स्वप्नेऽपि धारयेयुर्मोक्षमाप्तुं, परमावालगोपाङ्गनं सर्व | // 10 // .. ... ता. ... INI PP. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust