________________ आगमो द्धारककृति सन्दोहे // 10 // जगत् गर्भवसतिजन्मवाल्येष्टवियोगानिष्टसंयोगाभीप्सितार्थाप्राप्तिनाशाधिव्याधिरोगशोकजराजीर्णत्वमृत्यु- HI पञ्चसूत्रपराधीनत्वादयश्चेत् संसारे व्यावाधावहा न भवेयुर्नचैव वाञ्छेयुरव्याबाधपदप्राप्ति, परं प्रतिभवं गर्भवसत्याद्या BI वार्तिकम् आबाधा अनिवारणीयतया आपतन्त्येव / नच ता रोद्धं केनापि परमेश्वरवादिनापि पार्यते / सिद्धत्वमेव / | सर्वाभिर्व्याबाधाभिः रहितमिति कृत्वैवाभीप्सन्ति सिद्धिं साधयितुं / तत्र सिद्धत्वेऽपि न चेद् व्यावाधानामभावः, नचैव तत्प्रति कस्यापि स्यात् प्रेप्सेति सुष्ठुक्तं-प्रणष्टव्याबाधा इति। तत्त्वेषु सप्तसु जीवतत्त्वस्यैकरूपत्वात् | न सिद्धात्मनां संसारिभ्यः स्वरूपेणास्ति भेदः, किन्तु संसारिणां स्वरूपं ज्ञानावरणीयादिभिश्चतुभिर्घातिकर्म- ! भिरावृत्य प्रवृत्तिरहितं कृतं, शेषैश्चतुर्भिरघातिभिश्च प्रापितं विकारं, भगवतां सिद्धानां तु सकलमात्मस्वरूप मनावृतिमत्त्वादसंयुक्तत्वाच स्वव्यतिरिक्तैः, यथावदेव प्रवृत्तिमदिति सत्यपि एतावान् भेदावग्रहो भावतो निश्चयेन वा जातसम्यक्त्वानां स्यात् / यतस्त एव सदादि-निर्देशादिभिरैरवगच्छन्ति जीवादीनि तत्त्वानि / ये तु ग्रन्थिभेद विधायापि तथाविधबोधरहिता जिनप्रज्ञप्ताः पदार्था जीवादय एव तत्त्वानीत्येवं | प्रतिपन्ना व्यवहारेण द्रव्यतो सम्यग्दृशो जीवास्ते तथारूपसिद्धसंसारिणां स्वरूपभेदमजानाना अपि श्रीजिनोपज्ञया अव्याबाधो नान्यत्र क्वचिदपि चतुर्दशरज्ज्वात्मकेऽपि लोके, किन्तु लोकाग्रभागस्थिते / | शिवालये एव सर्वथा सर्वकालीनो व्याबाधाभावोऽस्तीति निशम्य केवलं व्याबाधाभावमाश्रित्यैव भगवजिनोक्तं शिवसाधकानुष्ठानमनुतिष्ठन्ति, बहवश्च ज्ञानावरणस्वाभाव्यादेतादृशो जीवा विशेषतश्चाधुनेति व्याबांधानां जरामरणनिषेधद्वारा साधननिषेधेन 'अपेतकर्मकलङ्क' इत्यनेन कारणनिषेधेन सर्वथानिषेधे | कृतेऽपि स्पष्टतया तासां निषेधाय व्यावाधानां सूत्रमिदं 'प्रणष्टव्याबाधा' इति / तथा च गतार्थतामाशंक्य 10 // नानर्थताऽस्य शङ्कथेति / यद्यप्यतैविशेषणत्रयैः सिद्धानां भव्यैरभीप्सनीयं स्वरूपं सिद्धं, परं प्रेक्षापूर्व- 11 P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus . ..... . ............... ......................... .. .. .