SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ // 102 // कारिणो न केवलमनिष्टभरं विनिवर्तयन्तः स्वान कृतार्थानभिमन्यन्ते, किन्तु : परासाध्येष्टतमसञ्चयनागमो सिद्धथैवेतीष्टसम्पत्सिद्धिरपि दर्शनीया सिद्धानामित्याहु:-'केवलज्ञानदर्शना' इति। यद्वा नैयायिक- पञ्चसूत्रद्धारककृति वैशेषिकादयोऽपि यनिःश्रेयसमभ्युपगच्छन्ति तस्य विशेषगुणोच्छेदरूपत्वेन ज्ञानादिचतुष्टयराहित्यवत्व- kl वातिकम सन्दोहे मभ्युपयन्ति, परं तेषामपि मतेन मुक्तेषु जरादयस्तु नैवांशतोऽपि सन्तीति तादृशजडात्मकमुक्तत्वव्य वच्छेदायाहुः-'केवलज्ञानदर्शना इति / अत्रेदमवधेयं-जगति जीवानां यः स्पर्शनादीन्द्रियानिन्द्रियः सावधानताद्वाराऽवबोधो जायते स इन्द्रियाणां मननादुत्पन्नत्वान्मतिशब्देनोच्यते, स्वभावादेव चात्मनामेकोपयोगतेति प्राप्तेष्वनेकेषु स्पर्शेष्वेकस्यैव स्पर्शस्य रसादिष्वेकस्य रसाश्च बोधः स्यात् / एवं KI युगपदनेकेन्द्रियज्ञानानुत्पत्तये समग्रशरीरे व्यापिनोऽपि मनसोऽणुत्वकल्पनं निरर्थकं, तथाकल्पनेऽप्येकेन्द्रियस्य / / तद्गतानामनेकसमानविपयाणामपरिच्छेदे अन्त्यश आत्मन एकोपयोगस्वभावतायामेव विश्रामादिति / | यश्चातीन्द्रियार्थदर्शिप्रोक्तानामतीन्द्रियाणामात्मादीनां श्रुतानां ज्ञानं तच्छ्रतज्ञानं तत्प्रत्यायने सर्वज्ञवचनातिरि-1KI S/ क्तस्यान्यस्य कस्यापि प्रमाणस्याभावात् , तद्वचनमात्र प्रतीतिश्रद्धेयत्वात् शिष्टानां च जगति व्यवहार ऐन्द्रियकैः पदार्थस्ते च सर्वेऽपि रूपरसगन्धस्पर्शववादूपिण एव, ततश्च रूपिपदार्थान् सर्वान् आपरमाणोराचित्तस्कन्धं . यदावेदयति ज्ञानाख्यात्मगुणांशः सोऽवधिभूतत्वादूपिमात्रविषयतयाऽवधिज्ञानमिति तृतीयज्ञानभेदतयाऽऽ- K ख्यायते / ये चावाप्प भगवदर्हदुक्ततत्वानां श्रद्धानं करणत्रयी विधानपराक्रमजातेन सम्यक्त्वेन स्थिरीभूय च तत्र सद्वृत्तरूपचारित्रस्य ज्ञातेऽपि सम्यक्त्वप्रभावाच्छेष्ठतमत्वे तदवरोधकानां वधपरिग्रहविषयकषायाद्यधीनत्वजनकानां मोहनीयांशानां यदा विदधाति शमादि, तदा तादृशीमवस्थामप्रमत्ताख्यामनुगतः / | प्राप्नोति शिष्टानां शिष्टव्यवहारविषयमितानां चार्घतृतीयद्वीपान्तर्गतसज्ञिपञ्चेन्द्रियाणां मनश्चिन्तितान् | Jun Gun Aaradhak Trust // 102 // P.P.AC. Gunratnasuri M.S.
SR No.036409
Book TitleAgamoddharak Kruti Sandohasya Part 04
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy