Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 104
________________ Di मोक्षेण युतां सप्ततत्त्वीमुपदिशन्त एव भवाब्धितारकभावमभ्युपयन्ति, त एव च भवाब्धौ बेडमानाना- 10 पञ्चसूत्रआगमो लता मसुमतामेकान्तेन शरण्या भवितुमर्हन्ति / अत एव परेषां नोदनावचनवज्जैनानां जिनेन्द्रोपदेश एवेष्टप्राप्त्य- ID वार्तिकम् द्धारककृतिमा निष्टनिवारणप्रत्यलः। नयास्तिकानां विहाय श्रीजिनेन्द्रोपदेशं इष्टप्राप्त्यादिसाधनज्ञानं सम्मतं, आस्तिसन्दोहे काश्चात्र जीवे कथञ्चिदस्तित्व नित्यत्वकर्मकर्तृवतद्भोक्तृत्वमोक्षतदुपायसवानां श्रद्धानं, न तु परलोकयायिता॥१५॥ मात्रस्वीकाररूपं, एवं सुदृढमिदमेव मनीषिणां मननीयतरं यदुत-भगवन्तोऽर्हन्त एव भवजलधावेकान्तशरण्याः, नान्यः कश्चिदप्यन्यतीर्थीय इति, इत्थम्भूताः परमत्रिलोकनाथत्वादिगुणयुक्ता अर्हन्त एव, अर्हन्तो भगवन्तश्चेत्थम्भूतगुणयुक्ता एवेत्युभयथाऽवधारणाय रूढस्य भगवत्पदस्याहत्पदस्य चान्तरा | विशेषणानां समुदाय इति / एवं च सिद्धादिष्वपि मध्ये विशेषणन्यासे हेतुरवधारणीय इति / अस्त्वितिक्रियाऽध्याहारात् शरणं सन्तु पूर्वोक्तस्वरूपा अर्हन्त इति / शरणग्रहणेन च भयङ्करभवावर्तात् त्रस्तोऽहं, न च तस्मात् त्राणकारी जगत्यपि विद्यते इति निश्चयवानहं, भगवन्तोऽर्हन्तश्चावश्यमेव तादृशाद्भवावर्त्तात् त्राणकर्तारः सन्ति इति निश्चयवांचाहं भगवतामर्हतामनन्यभक्तो भवामीति प्रतिजानीते / शरणग्रहात् प्रागेवान्यत्र मङ्गललोकोत्तमत्वयोरध्यवसायस्य * दर्शनादिहापि तदाशयानुवेधेनैव शरणव्याख्यानस्यानुचितत्वात् / वस्तुतस्तु भगवन्तोऽर्हन्तः सर्वजगत एव शरणं, परं यो यः पूर्वोक्तरीत्या शरणं गन्ता, स स शरणफलं लभत इति शरणग्रहणस्य तत्वमिति / यथा सेधितुकामेन भगवन्तोऽर्हन्तः | शरणीकर्तव्यास्तथा भगवन्तः सिद्धा अपीति दर्शयितुं सिद्धशरणमभिधातुमाहुः-तथेति / यथा हि भग| वन्तोऽहून्तः सिद्धेर्मार्गस्य प्रदर्शकत्वेन शरण्याः। शरणं च तेषामायातस्तथैवेति-अन्यूनातिरिक्तभावेनैव सिद्धा अपि शरण्या एव, शरणं च तेषां प्रपन्नोऽस्मीति / किञ्च-तथेत्यव्ययेनैतदपि सूच्यते यदुत-न 95 // IKP Ac. Gunratnasuri M.S. Jun-Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193