Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ द्वारककृतिमा ||74 // dl पूज्यन्ते, परं प्राक् तावत् सर्वेषु देवेन्द्राणामासनानि चलन्ति, ततो ज्ञात्वा तत्तच्च्यवनादि वस्तु जिनानां __ भागमो महाकल्याणकारि यथाविधि शक्रस्तवेन स्तुवन्ति, पश्चात्तु तदादेशादपरदेवानां पूजाप्रवृत्तिर्जायते इति / पञ्चसूत्र देवेन्द्रपूजिता इत्युक्तं / किञ्च-देवेन्द्राः सर्वेऽपि सम्यग्दृष्टयः स्युः, सम्यग्दृष्टीना. मैव्यादिभावनाचतुष्कं वार्तिकम A स्वभावसिद्धं, तत्र प्रमोदभावानायां गुणवद्वहुमानस्यावश्यं कर्त्तव्यत्वात् उपबृहंणाप्रभावनयोश्च दर्शनाचार. सन्दोहे ISI वादवश्यं भवति जिनेषु सदा पूज्यतावुद्धिः, समाचरन्ति चानन्यसदृशया भक्त्या तामिति योग्य- IN मुक्तं 'देवेन्द्रपूजितेभ्य' इति / यद्यपि श्रीमदर्हतां भगवतां सेवायै सततमिन्द्रा उपयुक्तास्तथापि च्यवनादिषु कल्याणकेपु तेषां नन्दीश्वरमहादिकामपि प्रतिपत्तिं कुर्वन्ति, परं सविशेषां भक्तिं शक्रादयो धर्मतत्त्वदेशना- भूमौ कुर्वन्ति, शृण्वन्ति चात्यादरात् सह नरादिभिर्निपद्य भगवतां तां देशनामिति प्रोक्तं-'यथास्थित वस्तुवादिभ्य' इति / वस्तुभूतौ द्रव्यपर्यायौ, अतीतानागतवर्तमानपर्यायपरिणामि द्रव्यं,पर्यायास्तत्तदवस्थारूपाः, अवस्थातद्वतोश्च कथञ्चिदेव भिन्नाभिन्नत्वे / नहि ऋजुवक्रत्वाद्या अगुल्यादिभ्यः सर्वथा भिन्ना अभिन्ना वा, ध्रुवांशस्तत्र द्रव्यं / 'तद्भावाव्यय'मिति यदुच्यते / उत्पादव्ययांशाः पर्यायाः 'तद्भावः परिणाम' इति IN य उच्यते / एवं चातीतानागतपूर्णज्ञानवानेवैकमपि द्रव्यं तत्तत्सर्यायपरिणामितया जानाति / अत एवोच्यते'जे एगं जाणइ से सव्वं जाणइति / तथा च नासर्वज्ञा यथास्थितस्यैकस्यापि वस्तुनो ज्ञातारः, तथाज्ञानाभावे. तथावस्तुवादिता तु दूगपास्तैव / किञ्च-ये न सर्वज्ञतां वृताः परतीर्थीयेश्वरास्ते आत्मानं साक्षात्कारेणाजानानाः कथङ्कारं तत्स्वभावभूतान् ज्ञानादिगुणाननन्तान् पश्येयुः, तत आत्मनस्तद्गुणानां च चेन्न साक्षात्कारस्तदा तत्तद्गुणानामावारकाणि उपष्टम्भकानि च कथं / विद्युरिति विहायाऽऽर्हतशासनाधीश्वरान् न केऽप्यन्यतीर्थीयेश्वरा ज्ञानावरणीयादीन् कर्मणो विचित्रान् 15 // 74 // P.P.Ac, Gunratnasuri M.S. Jun Gun Aaradhak Trust 114

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193