Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ पश्चसूत्र आगमो क्षीणज्ञानावरणीयस्य स्यादेव केवलवत्त्वं सायं चेति / सार्वयाभावे ह्यहंप्रत्ययग्राह्यस्य शब्दादिरहितद्वारककृति-II स्यात्मनः सुखदुःखवेदनानुमेयस्य सातासातकर्मण एवमादीनामनेकानामलौकिकप्रत्यक्षगम्यानामध्यक्षज्ञानं ID वार्तिकम् | न स्यात् / अनुमानगम्यत्वमप्येषां प्रत्यक्षदर्शिनिर्दिष्टसम्बन्धानुसार्येवेति / सर्वमपरिशेष द्रव्यक्षेत्रकालभाव- 1 सन्दोहे | विशिष्टं द्रव्यपर्यायात्मकं सामान्यविशेषरूपं वस्तु जानन्तीति सर्वज्ञाः / एतानपेक्ष्यैव 'मानाधीना मेय॥७३॥ सिद्धि'रिति नियमः, तदज्ञातस्यासन्चात् अनाद्यनन्तपदार्थगोचरत्वाच्चैतज्ज्ञानस्यानाद्यनन्ततया ज्ञानं, समन्ततो ज्ञातस्यापि वृत्तस्य नाद्यन्त्यभागव्यपदेशस्तथारूपत्वादेव वृत्तस्येति / किञ्च-द्रव्याणामनाद्यनन्तत्वाभावेऽनुपादान|स्योत्पत्तिः निरन्वयो विनाशश्च प्रसज्यते / द्रव्याण्यपेक्ष्यैव च 'नासतो जायते भावो नाभावो जायते सत' इति ISI | विद्वत्पर्षत्सु गीयते इति / एताभ्यां च द्वाभ्यां विशेषणाभ्यां श्रीमदहतां भगवतामाप्तत्वसिद्धिर्दर्शिता। | यत आप्तिमन्त आप्ताः, आप्तिश्चात्यन्तिकी हानिर्दोषाणां, दोषाश्च रागद्वेषमोहा अज्ञानं च, क्षीणमोही / भूत्वा यथार्थ सार्वयमाप्तानां नैकोऽप्येषां मध्यादोषो भवति / सिद्ध चाप्तत्वे तद्वचनानां निस्संशयं / / प्रामाणिकता गीयते / न च साश्येन वक्तृता विरुध्यते. यथार्ह श्रोतृणां प्रतिबोधायारक्तद्विष्टतया | जीवादीनां तत्त्वानां ज्ञेयहेयोपादेयधर्मवतामुपदेशे वाधालेशस्याप्यनवकाशात् / अन्यथा गमनागमनादीना मपि. विरुद्धतामसङ्गात्, अलौकिकसर्वप्रत्यक्षगम्यानां जीवपुण्यपापस्वर्गनरकमोक्षादीनां ये प्रतिपादका | आगमास्तेषां सर्वेषां कल्पितत्वप्रसङ्गात् / एवं क्षीणकषायतायाः सर्वज्ञतायाश्चाऽऽख्यानेन श्रीमदर्हतां भगवतां | सम्पूर्णा स्वार्थसम्पत्तिः प्रतिपादिता। जगति च गुणसम्पदामधिगमे एतदेव बीज-यद् गुणवतां पूजाबहु| मानभक्त्यादि क्रियते, विशेषतश्च गुणसम्पदथिनो देवा इति योग्यमुक्तं 'देवेन्द्रपूजितेभ्य' इति / यद्यपि DI | देवेन्द्रानुवृत्त्यादिभिः कारणैः सर्वैरपि भवनवास्यादिभिर्देवैरप्यर्हन्तो भगवन्तो जन्मादिषु कल्याणकेषु P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193