________________ द्वारककृतिमा ||74 // dl पूज्यन्ते, परं प्राक् तावत् सर्वेषु देवेन्द्राणामासनानि चलन्ति, ततो ज्ञात्वा तत्तच्च्यवनादि वस्तु जिनानां __ भागमो महाकल्याणकारि यथाविधि शक्रस्तवेन स्तुवन्ति, पश्चात्तु तदादेशादपरदेवानां पूजाप्रवृत्तिर्जायते इति / पञ्चसूत्र देवेन्द्रपूजिता इत्युक्तं / किञ्च-देवेन्द्राः सर्वेऽपि सम्यग्दृष्टयः स्युः, सम्यग्दृष्टीना. मैव्यादिभावनाचतुष्कं वार्तिकम A स्वभावसिद्धं, तत्र प्रमोदभावानायां गुणवद्वहुमानस्यावश्यं कर्त्तव्यत्वात् उपबृहंणाप्रभावनयोश्च दर्शनाचार. सन्दोहे ISI वादवश्यं भवति जिनेषु सदा पूज्यतावुद्धिः, समाचरन्ति चानन्यसदृशया भक्त्या तामिति योग्य- IN मुक्तं 'देवेन्द्रपूजितेभ्य' इति / यद्यपि श्रीमदर्हतां भगवतां सेवायै सततमिन्द्रा उपयुक्तास्तथापि च्यवनादिषु कल्याणकेपु तेषां नन्दीश्वरमहादिकामपि प्रतिपत्तिं कुर्वन्ति, परं सविशेषां भक्तिं शक्रादयो धर्मतत्त्वदेशना- भूमौ कुर्वन्ति, शृण्वन्ति चात्यादरात् सह नरादिभिर्निपद्य भगवतां तां देशनामिति प्रोक्तं-'यथास्थित वस्तुवादिभ्य' इति / वस्तुभूतौ द्रव्यपर्यायौ, अतीतानागतवर्तमानपर्यायपरिणामि द्रव्यं,पर्यायास्तत्तदवस्थारूपाः, अवस्थातद्वतोश्च कथञ्चिदेव भिन्नाभिन्नत्वे / नहि ऋजुवक्रत्वाद्या अगुल्यादिभ्यः सर्वथा भिन्ना अभिन्ना वा, ध्रुवांशस्तत्र द्रव्यं / 'तद्भावाव्यय'मिति यदुच्यते / उत्पादव्ययांशाः पर्यायाः 'तद्भावः परिणाम' इति IN य उच्यते / एवं चातीतानागतपूर्णज्ञानवानेवैकमपि द्रव्यं तत्तत्सर्यायपरिणामितया जानाति / अत एवोच्यते'जे एगं जाणइ से सव्वं जाणइति / तथा च नासर्वज्ञा यथास्थितस्यैकस्यापि वस्तुनो ज्ञातारः, तथाज्ञानाभावे. तथावस्तुवादिता तु दूगपास्तैव / किञ्च-ये न सर्वज्ञतां वृताः परतीर्थीयेश्वरास्ते आत्मानं साक्षात्कारेणाजानानाः कथङ्कारं तत्स्वभावभूतान् ज्ञानादिगुणाननन्तान् पश्येयुः, तत आत्मनस्तद्गुणानां च चेन्न साक्षात्कारस्तदा तत्तद्गुणानामावारकाणि उपष्टम्भकानि च कथं / विद्युरिति विहायाऽऽर्हतशासनाधीश्वरान् न केऽप्यन्यतीर्थीयेश्वरा ज्ञानावरणीयादीन् कर्मणो विचित्रान् 15 // 74 // P.P.Ac, Gunratnasuri M.S. Jun Gun Aaradhak Trust 114