Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ भनिन्दिसत्रम् / त्यपागडणं माणुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवो, से तं मणपजवनाणं 12 // सू० 13 // से किं तं केवलनाणं ? केवलनाणं दुविहं पनत्तं, तं जहा-भवत्थकेवलनाणं च सिद्धकेवलनाणं च 1 / से किं तं भवत्थकेवलनाणं ? भवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा-सजोगि-भवत्थकेवलनाणं च अयोगि-भवत्थकेवलनाणं च 2 / से किं तं सजोगि-भवत्थकेवलनाणं ?, सयोगि-भात्थकेवलनाणं दुविहं पराणत्तं, तं जहा-पढमसमय-सयोगिभवत्थकेवलनाणं च अपढमसमय-सजोगि-भवत्थकेवलनाणं च, ग्रहवा चरिमसमयसयोगि-भवत्थकेवलनाणं च अचरिमसमय-सजोगि-भवत्थकेवलनाणं च, सेतं सजोगि-भवत्थकेवलनाणं ३।से किं तं अयोगि-भवत्थकेवलनाणं ?, अयोगिभवत्यकेवलनाणं दुविहं पराणत्तं, तं जहा-पढमसमय-अयोगि-भवत्थकेवलनाणं च अपढमसमय-अजोगि-भवत्थकेवलनाणं च, अहवा चरिमसमयअजोगे-भवत्योवलनाणं च अचरिमसमय-अजोगि-भवत्थकेवलनाणं च, से तं अजोगि-भवत्थकेवलनाणं 4 / से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पनत्तं तं जहा-अणंतर-सिद्ध केवलनाणं च परंपरसिद्धकेवलनाणं च 5 / से किं तं श्रणंतरसिद्धकेवलनाणं ? अणंतर-सिद्ध केवलनाणं पन्नरस्सविहं पन्नत्तं, तं जहातित्यमिद्धा 1 अतित्थसिद्धा 2 तित्थयरसिद्धा 3 अतित्थयरसिद्धा 4 सयंबुद्धसिद्धा 5 पत्तेयबुद्धसिद्धा 6 बुद्धबोहियसिद्धा 7 इथिलिंगसिद्धा - पुरिसलिंगसिद्धा 1 नपुंसगलिंगसिद्धा 10 सलिंगसिद्धा 11 अन्नलिंगसिद्धा 12 गिहिलिंगमिद्धा 13 एगसिद्धा 14 अणेगसिद्धा 15 से तं अणंतरसिद्ध केवलनाणं 6 / से कि तं परंपरमिद्धकेवलनाणं ? परंपरसिद्धकेवलनाणं अणेगविहं पनत्तं, तं जहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसम यसिद्धा चउममयमिद्धा जाव दस समयसिद्धा संखिजसमयसिद्धा संखिज. समयसिद्धा अणंतसमयसिद्धा, से तं परंपरसिद्ध केवलनाणं, से तं सिद्ध
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/818c2d7a2d37d1a6614a66562d6978b0a92d2bc65d35348bcfb8edfd93b8f92e.jpg)
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154