Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 130] [ श्रीमदागमसुधासिन्धुः / चतुर्दशमों विभाग सरीर-भविग्रसरीर-बइरिते दबज्झयणे 1 / से तं णोयागमयो दबझयणे 10 / से तं दवज्झयणे 11 / से किं तं भावज्झयणे ?, 2 दुविहे पराणत्ते तंजहा-श्रागमयो अ णोत्रागमो अ 12 / से किं तं श्रागमयो भावज्झयणे ?, 2 जाणए उवउत्ते, से तं वागमत्रो भावज्झयणे 13 / से किं तं नोग्रागमश्रो भावज्झयणे ?, 2 अज्मप्पस्साणयणं कम्माणं श्रवचनो उवचित्राणं। अणुवचनो अनवाणं तम्हा अझयणमिच्छति // 125 // से तं णोागमयो भावमयणे 14 / से तं भावज्झयणे, से तं अज्झयणे 15 (1) / से किं तं अज्झीणे ?, 2 चउब्विहे पराणत्ते, तंजहा-णामझीणे ठवणज्झीणे दव्यज्झीणे भावज्झीणे, नामठवणायो पुव्वं वरिणयायो 16 / से कि त दबझीणे ?, 2 दुविहे पण्णत्ते, तंजहा-श्रागमत्रो अनोश्रागमयो अ.१७ / से. किं तं श्रागमयो दव्वज्झीणे ?, 2 जस्स णं अमीणेत्तिपयं सिक्खियं जियं मियं परिजियं जाव से तं आगमयो दव्वज्झीणे 18 / से किं तं नोयागमयो दव्वज्झीणे ?, 2 तिविहे पराणत्ते, तंजहा-जाणयसरीर-दव्यज्झीणे भविग्रसरीरदबझीणे जाणयसरीर-भविसरीर-बइरित्ते दव्वज्झीणे 11 / से किं तं जाणयसरीर-दव्वझीणे ?, 2 अझीण-पयत्थाहिगार-जाणयस्स जं सरीरयं ववगय-चुयचावित्र-चत्तदेहं जहा दव्वज्झयणे तहा भाणियव्वं, जावः से तं जाणयसरीर-दव्वझीणे 20 / से किं तं भविसरीर-दव्वझीणे ?, 2 जे जीवे जोणिजम्मण-निक्खते जहा दबझयणे, जाव से तं भविग्रसरीरदबझीणे 21 / से किं तं जाणयसरीर-भविश्रसरीर-वइरित्ते दबझीणे ? 2 सव्वागाससेढी, से तं जाणयसरीर-भविसरीर-वइरिते दबझीणे से तं नोागमो दव्वज्झीणे, से तं दव्वन्झीणे 22 / से किं ते भावज्झीणे ?, 2 दुविहे पराणत्ते, तंजहा-बागमत्रो अ नोयागमयो श्र 23 / से किं तं. आगमयो भावज्झीणे ?, 2 जाणए, उवउत्ते, से तं
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154