Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीमदनुयोगद्वार-सूत्रम् ... . [ 136 यागमयो भावज्झीणे 24 / से किं तं नोागमयो भावज्झीणे ?, 2-. जह दीवा दीवसयं पइप्पए दिप्पए श्र सो दीवो। दीवसमा आयरिया दिप्पंति परं च दीवंति // 126 // से तं नोग्रागमयो भावझीणे 25 / से तं भावज्झीणे, से तं अज्झीणे 26 (2) / से किं तं पाए ?, 2 चउबिहे पराणत्ते, तंजहा-नामाए ठवणाए दवाए भावाए, नामठवणायो पुव्वं भणियायो 27 / से किं तं दवाए ?, 2 दुविहे पराणत्ते, तंजहाश्रागमयो अ. नोयागमो श्र 28 / से किं तं आगमयो दवाए ?, 2 जस्स णं पायत्तिपयं सिक्खियं ठियं जियं मियं परिजियं जाव कम्हा ?, अणुवयोगों दवमितिकटु, नेगमस्स णं जावइया अणुवउता बागमयो तावइया ते दवाया, जाव से तं श्रागमयो दवाए 21 / से कि तं नोयागमयो दव्वाप ?, 2 तिविहे पराणत्ते, तंजहा-जाणयसरीरदव्वाए भविग्रसरीरदबाए जाणयसरीर-भविग्रसरीर-वइरित्ते दवाए 30 / से किं तं जाणयसरीरदवाए ?, 2 श्राय-पयस्थाहिगार-जाणयस्स जं सरीरयं ववगय-चुपचाविश्र-चत्तदेहं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदवाए 31 / से किं तं भविश्रप्सरीरदवाए ?, 2 जे जीवे जोणिजम्मणणिक्खंते जहा दव्वज्झयणे जाव से तं भविग्रसरीरदव्वाए 32 / से किं तं जाणयसरीर-भविग्रसरीर-वइरिते. दवाए ?, 2 तिविहे पराणत्ते, तंजहालोइए कुप्पावयणिए लोगुत्तरिए / से किं तं लोइए ?, 2 तिविहे पराणत्ते, तंजहा-सचित्ते चित्ते मीसए अ 33 / से किं तं सचित्ते ?, 2 तिविहे पराणत्ते, तंजहा-दुपयाणं चउप्पयाणं अपयाणं, दुपयाणं दासाणं दासीणं चउपयाणं श्रासाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं पाए, से तं सचित्ते 34 / से किं तं अचित्ते ?, 2 सुवराण-रयय-मणि-मोत्तिष-संख-सिलप्पवाल-रत्तरयणाणं संत(संतसार)सावएजस्स आए, से तं. अचित्ते 35 / से किं तं मीसए 1, 2 दासाणं दासीणं श्रासाणं हत्थीणं समाभरिश्राउज्जा
Page Navigation
1 ... 146 147 148 149 150 151 152 153 154