Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ बीमदनुयोगद्वार-स्त्रम् ] ....... [ 137 य // 124 // से तं भावसमोआरे 1 / से तं समोआरे। से तं उवकमे। उवक्कम इति पढमं दारं 10 // सू० 141 // से किं तं निक्खेवे ?, 2 तिविहे पराणत्ते, तंजहा-श्रोहनिष्फराणे नामनिप्फराणे सुत्तालावगनिष्फराणे 1 / से कि तं श्रोहनिष्फराणे ?, 2 चउविहे पराणत्ते, तंजहा-अन्झयणे अज्झीणे आए खवणा 2 / से किं तं अज्झयणे ?, 2 चउबिहे पराणत्ते, तंजहा-णामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे, णामट्ठवणाश्रो पुव्वं वरिणाश्रो 3 / से कि तं दबझयणे ?, 2 दुविहे पराणत्ते, तंजहा-श्रागमश्रो अ णोत्रागमयो अ४ / से किं तं श्रागमश्रो दवज्झयणे ?, 2 जस्स णं अज्झयणत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एवं जावइबा अणुवउत्ता आगमश्रो तावइयाई दव्वज्झयणाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगो वा तं चेव भाणियव्वं जाव से तं श्रागमयो दबझयणे 5 / से किं तं णोत्रागमो दव्वज्झयणे ?, 2 तिविहे पराणत्ते, तंजहाजाणयसरीर-दव्वज्झयणे भविश्रसरीर-दव्वज्झयणे जाणयसरीर-भविसरीरवइरिते दव्वज्झयणे 6 ।से किं तं जाणगसरीरदव्वज्झयणे ?, 2 अज्झयणपयत्थाहिगार-जाणयस्स जं सरीरं ववगय-चुप-चावित्र-चत्तदेहं जीवविप्पजढं जाव अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठणं भावेणं अज्झयणेत्ति पयं श्राघवियं जाव उवदंसियं, जहा को दिटुंतो ?-अयं घयकुभे श्रासी श्रयं महुकुभे श्रासी, से तं जाणयसरीर-दव्वज्झयणे 7 / से किं तं भविसरीरदव्वज्झयणे ?, 2 जे जीवे जोणिजम्मणनिक्खते इमेणं चेव श्रादत्तएणं सरीरसमुस्सएणं जिणदि?णं भावेणं अज्झयणेत्तिपयं सेअकाले सिक्खिस्सइ, न ताव सिक्खइ, जहा को दिट्ठतो ?-अयं महुकुभे भविस्सइ अयं घयकुभे भविस्सइ, से तं भविसरीरदव्वज्झयणे 8 / से किं तं जाणयसरीरभविसरोर-वइरित्ते दव्वज्झयणे ?, 2 पतयपोत्थयलिहियं, से तं जाणय.
Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154