Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 144
________________ श्रीमदनुयोगद्वार-सूत्रम् -------------- [135 नामठवणाश्रो पुवं वरिणाश्रो, से किं तं दव्वसमोयारे ? 2 दुविहे पराणत्ते, तंजहा-पागमश्रो य नोगमश्रो श्र जाव से तं भविश्रसरीरदव्वसमोधारे 2 / से किं तं जाणयसरीर-भविग्रसरीर-वरित्तेदव्वसमोआरे?, 2 तिविहे पण्णत्ते, तंजहा-पायसमोशारे परसमोबारे तदुभयसमोथारे, सबदबावि णं पायसमोपारेणं पायभावे समोअरंति, परसमोआरेणं जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे खंभो श्रायभावे अ, जहा घडे गीवा श्रायभावे अ, अहवा जाणयसरीर-भवियसरीर-वइरित्ते दव्वसभोवारे दुविहे पाणत्ते, तंजहा-पायसमोबारे अ तदुभयसमोथारे श्र 3 / उसट्ठिया प्रायसमोआरेणं श्रायभावे समोयरइ, तदुभयसमोधारेणं बत्तीसिवाए समोअरइ श्रायभावे अ, बत्तीसिया पायसमोबारेणं श्रायभावे समोयरइ तदुभयसमोयारेणं सोलसियाए समोयरइ श्रायभावे अ, सोलसिया बायसमोथारेणं आयभावे समोअरइ, तदुभयसमोारेणं अट्ठभाइयाए समोअरइ श्रायभावे अ, अट्ठभाइथा. आयसमोथारेणं अायभावे समोअरइ तदुभयसमोआरेणं चउभाइथाए समोअरइ अायभावे अ, चउभाइया पायसमोआरेणं प्रायभावे समोअरइ, तदुभयसमोआरेणं श्रद्धमाणीए समोअरइ अायभावे अ, श्रद्धमाणी पायसमोआरेणं आयमावे समोअरइ, तदुभयसमोसारेणं माणीए समोअरइ अायभावे अ, से तं जाणयसरीर-भविसरीर-वइरित्ते दव्वसमोबारे 4 / से तं नोग्रागमयो दबसमोआरे 5 / से तं दव्वसमोथारे 6 / से किं तं खेत्तसमोारे ?, 2 दुविहे पराणत्ते, तंजहा-बायसमोसारे अ तदुभयसमोबारे अ, भरहे वासे पायसमोबारेणं श्रायभावे समोथारइ, तदुभयसमोबारेणं जंबुद्दीवे समोयरइ अायभावे अ, जंबुद्दीवे अायसमोपारेणं श्रायभावे समोरइ, तदुभयसमोआरेणं तिरियलोए समोयरइ श्रायभावे अ, तिरियलोए श्रायसमोबारेणं आयभावे समोअरइ, तदुभयसमोआरेणं लोए समोरइ अायभावे श्र, लोए श्रायसमोबारेणं श्रायभावे

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154