Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 136 ] [ श्रीमदागमसुधासिन्धुः // चतुर्दशमो विमागः समोयरइ, तदुभयसमोथारेणं अलोए समोयरइ श्रायभावे अ, से तं खेत्तसमोथारे 7 / से किं तं कालसमोबारे ?, 2 दुविहे पराणत्ते, तंजहा आयसमोआरे श्र तदुभयसमोसारे श्र, समए आयसमोसारेणं आयभावे समोयरइ, तदुभयसमोथारेणं आवलिबाए समोयरइ अायभावे अ, एवमणापाणू थोवे लेवे मुहुत्ते अहोरत्ते पक्खे मासे ऊऊ अयणे संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुब्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववे हूहूअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे णलियंगे णलिणे अच्छनिउरंगे अच्छनिउरे अउअंगे अउए नउअंगे नउए पउग्रंगे पउए चूलिअंगे चूलिया सीसपहेलिअंगे सीसपहेलिया पलियोवमे सागरोवमे थायसमोधारेणं श्रायभावे समोअरइ तदुभयसमोथारेणं योसप्पिणीउस्सप्पिणीसु समोयरइ अायभावे अ, अोसप्पिणीउस्सप्पिणीयो यायसमोआरेणं घायभावे समोअरइ तदुभयप्तमोथारेणं पोग्गलपरिपट्टे समोअरति अायभावे अ, पोग्गलपरिट्ट श्रायसमोसारेणं श्रायभावे समोयरइ तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरइ पायभावे श्र, तीतद्धा-अणागतद्धायो श्रायसमोनोरेणं श्रायभावेसमोअरंति तदुभयसमोपारेणं सबद्धाए समोयरति अायभावे श्र। से तं कालसमोसारे 8 / से किं तं भावसमोथारे ?, 2 दुविहे पराणत्ते, तंजहा-बायसमोयारे य तदुभयसमोयारे य, कोहे श्रायसमोयारेणं श्रायभावे समोअरइ तदुभयसमोधारेणं माणे समोयरइ अायभावे श्र, एवं माणे माया लोभे रागे मोहणिज्जे, अट्ठ कम्मपयडीयो आयसमोआरेणं श्रायभावे समोअरंति तदुभयसमोथारेणं छबिहे भावे समोयरंति श्रायभावे अ, एवं छविहे भावे, जीवे जीवत्थिकाए अायसमोआरेणं श्रायभावे समोयरइ तदुभयसमोआरेणं सव्वदव्वेसु समोअरइ श्रायभावे श्र। एत्थ संगहणीगाहा-कोहे माणे माया लोभे रागे य मोहणिज्जे श्र। पगडी भावे जीवे जीवत्थिकाय दवा
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154