Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 95
________________ 86 ] [ श्रीमदागमसुधासिन्धुः / चतुर्दशमों विभागः तं तद्धितए 30 / से किं तं धाउए ? 2 भू सत्तार्या परस्मैभाषा एध वृद्धौ स्पर्द्ध संहर्षे गाध प्रतिष्ठालिप्सयोग्रन्थे च बाध लोडने, से तं धाउए 31 / से कि त निरुत्तिए ?, 2 मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसतीति मुसलं, कपेरिव लम्बते त्थेति च करोति कपित्थं चिदितिकरोति खल्लं च भवति चिक्खल्लं, उर्वकर्णः उलूकः, मेखस्य माला मेखला, से तं निरुत्तिए 32 / से तं भावपमाणे 33 / से तं पमाणनामे 34 / से तं दसनामे 35 / से तं नामे 36 / नामति पयं समत्तं // सू० 130 // से किं तं पमाणे ?, 2 चउबिहे पराणत्ते, तंजहा-दव्वपमाणे खेत्तपमाणे कालप्पमाणे भावप्पमाणे // सू० 131 ॥से किं तं दव्वपमाणे ?, 2 दुविहे पराणत्ते, तंजहा-पएसनिष्फरणे अ विभागनिप्पणे अ 1 / से किं तं पएसनिष्फराणे ? 2 परमाणुपोग्गले दुपएसिए जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंतपएसिए, से तं पएसनिप्फराणे / से किं तं विभागनिफराणे ?, 2 पंचविहे पराणत्ते, तंजहा-माणे उम्माणे अवमाणे गणिमे पडिमाणे 2 / से किं तं माणे ?. 2 दुविहे पण्णत्ते, तंजहा-धन्नमाणप्पमाणे अ रसमाणप्पमाणे 13 / से कि तं धनमाणप्पमाणे ?, 2 दो असईयो पसई दो पसईयो सेतिया चत्तारि सेइयायो कुलश्रो चत्तारि कुलयां पत्थो चत्तारि पत्थया श्रादगं चत्तारि बाढगाइ दोणो सट्टि बाढयाई जहन्नए कुभे असीइ बाढयाई मज्झिमए कुभे पाढयसयं उक्कोसए कुभे अट्ठ य ाढयसइए वाहे, एएणं धराणमाणप्पमाणेणं किं पत्रोत्रणं ?, एएणं धरणमाणप्पमाणेणं मुत्तोलीमुख-इदुर-अलिंद-प्रोचार-संसियाणं धराणाणं धराणमाणप्पमाण-निवित्तिलक्खणं भवइ, से तं धराणमाणप्पमाणे 4 / से किं तं रसमाणप्पमाणे ?, 2 धराणमाणप्पमाणाश्रो चउभागविवडिए अभितरसिहाजुत्ते रसमाणप्पमाणे विहिजइ, तंजहा-चउसट्ठिया उपलपमाणा 4 बत्तीसिया 8 सोलसिया 16 अट्ठभाइबा 32 चउभाइथा 64 श्रद्धमाणी 128 माणी 256 दों

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154