Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 101
________________ 92) [ श्रीमदागमसुधासिन्धुः :: चतुर्दशमो विभागः तंजहा-भवधारणिजा य उत्तरवेउविश्रा य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखिजइभागं उकोसेणं एकतीसं धणूई इक्करयणी अ, तत्य णं जा सा उत्तरवेउविश्रा सा जहन्नेणं अंगुलस्स संखेजइभागं उकोसेणं बासट्टि धण्इं दो रयणीयो श्र, एवं सवासिं पुढवीणं पुच्छा भाणियव्वा 21 / पंकप्पहाए पुढवीए भवधारणिजा जहन्नेणं अंगुलस्स असंखिजइभागं उक्कोसेणं बासट्टि धणूई दो रयणीयो श्र, उत्तरवेउविया जहन्नेणं अंगुलस्स संखिजइभागं उक्कोसेणं पणवीसं धणुसयं 30 / धूमप्पहाए भवधारणिजा जहन्नेणं अंगुलस्स असंखिजइभागं उकोंसेणं पणवीसं धणुसयं, उत्तरवेउविश्रा सा जहराणेणं अंगुलस्स संखेजइभागं उकोसेणं अड्डाइजाई घणुसयाई, तमाए भवधारणिजा जहराणेणं अंगुलस्स असंखिजइभागं उक्कोसेणं अड्डाइजाइं धणुसयाई, उत्तरवेउविश्रा सा जहराणेणं अंगुलस्स संखिइजभागं उक्कोसेणं पंच धणुसयाई 31 / तमतमाए पुढवोए नेरइयाणं भंते ! के महालिया सरीरोगाहणा पराणत्ता ?, गोयमा ! दुविहा पराणत्ता, तंजहा-भवधारणिजा य उत्तरवेउवित्रा य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखिजइभागं उकोसेणं पंच धणुसयाई, तत्थ णं जा सा उत्तरवेउविधा सा जहन्नेणं अंगुलस्स संखिजइभागं उकोसेणं धणुसहस्साई 32 / असुरकुमाराणं भंते ! के महालिया सरीरोगाहणा पराणत्ता ? गोयमा ! दुविहा पराणत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउबिश्रा य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखिजइभागं उक्कोसेणं सत्त रयणीयो, तत्थ णं जा सा उत्तरवेउविश्रा सा जहन्नेणं अंगुलस्स संखिजइभागं उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणिश्रव्वं 33 / पुढविकाइयाणं भंते ! के. महालिया सरीरोगाहणा परणता ?, गोयमा ! जहन्नेणं अंगुलस्स अखंखेजइभागं

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154