Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 131
________________ 122 ] [ श्रीमदागमसुधासिन्धुः:: चतुर्दशमो विमामः अणुमाणे प्रोवम्मे श्रागमे 10 / से किं तं पञ्चक्खे ?, 2 दुविहे पण्णत्ते, तंजहा-इंदिअपचरखे अ णोइंदिअपच्चक्खे अ 11 / से किं तं इंदिनपञ्चक्खे ?, 2 पंचविहे पराणत्ते, तंजहा-सोइंदिअपञ्चक्खे चक्खुरिंदियपञ्चक्खे घाणिदिअपचक्खे जिभिदिअपचक्खे फासिंदिअपञ्चक्खे, से तं इंदियपञ्चक्खे 12 / से किं तं णोइंदियपञ्चक्खे ?, 2 तिविहे पराणत्ते, तंजहा-श्रोहिणाणपञ्चक्खे मणपज्जव-नाणपञ्चरखे केवल णाणपञ्चक्खे, से तं णोइंदियपञ्चक्खे 13 / से तं पञ्चवखे 14 / से किं तं अणुमाणे ? 2 तिविहे पराणत्ते, तंजहा-पुत्ववं सेसवं दिट्ठसाहम्मवं 15 / से किं तं पुव्ववं ? पुव्ववं माया पुत्तं जहा नट्ठ, जुवाणं पुणरागयं / काई पञ्चभिजाणेजा, पुवलिंगेण केणई // 115 // तंजहा-खत्तेण वा वणेण वा लंबोण वा मसेण वा तिलएण वा, से तं पुनवं 16 / से किं तं सेसवं ?, 2 पंचविहं पराणत्तं, तंजहा-कज्जेणं कारणेणं गुणेणं अवयवेणं अासएणं / से किं तं कज्जेणं ?, 2 संखं सद्देणं भेरिं ताडिएणं वसभं दक्किएणं मोरं किंकाइएणं हयं हेमिएणं गयं गुलगुलाइएणं रहं घणघणाइएणं, से तं कज्जेणं / से किं तं कारणेणं ?, 2 तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणं ण कडो वीरणाकारणं, मिप्पिडो घडस्स कारणं ण घडो मिप्पिडकारणं, से तं कारणेणं / से किं तं गुणेणं ?, 2 सुवगणं निकसेणं पुष्पं गंधेणं लवणं रसेणं मइरं अासायएणं वत्थं फासेणं, से तं गुणेणं / से किं तं अवयवेणं ?, 2 महिसं सिंगेणं, कुक्कुडं सिहाएणं, हत्थि विसाणणं वराहं दाढाए, मोरं पिच्छेणं, यासं खुरेणं, वग्धं नहेणं, चमरिं वालग्गेणं, वाणरं लंगुलेण, दुपयं मणुस्सादि, चउपयं गवमादि, बहुपयं गोमियादि, सीहं केसरेणं, वसहं कुक्कुहणं, महिलं वलयबाहाए, गाहा-परिश्ररबंधेण भडं जाणिजा महिलि निवसणेणं / सित्येण दोणपागं कविं च एकाए गाहाए // 116 // से तं अवयवेगां / से किं तं श्रासएगां ?, 2 अग्गि धूमेगां

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154