Book Title: Agam Sudha Sindhu Part 14
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 106
________________ श्रीमदनुयोगदार-मूत्रम् ] [ 97 जहा सणंकुमारे तहा माहिदेवि भाणियव्वा, बंभलंतगेसु भवधारणिजा जहराणेणं यंगुलस्स असंखेजइभागं उक्कोसेणं पंच रयणीयो, उत्तरवेउचिया जहा सोहम्मे, महासुक्कसहस्सारेसु भवधारणिजा जहराणेणं यंगुलम्स असंखजइभागं उक्कोसेणं चतारि रयणीयो, उत्तरवेउविया जहा सोहम्मे, ग्राणतपाणतारणअच्चुएसु चउसुवि भवधारणिज्जा जहन्नेणं यंगुलस्स असंखेजइभागं उक्कोसेणं तिगिण रयणीयो, उत्तरवेउलिया जहा सोहम्मे 45 / गेवेजगदेवाणं भंते ! के महालिया सरीरोगाहणा पराणत्ता ? गोयमा ! एगे भवधारणिज्जे सरीरगे पराणत्ते, से जहगणणं अंगुलस्स असंखेजइभागं उक्कोसेणं दुन्नि रयमीयो 46 / यानराववाइयदेवाणं भंते ! के महालिया सरीरोगाहणा पराणता ?, गोयमा ! एगे भवधारणिजए सरीरए पराणत्ते, से जहराणणं अंगुलस्स यसंग्वेजइभागं उकोसणं एगा रयणी उ 47 / से समासयो तिविहे पगाते, तंजहा-सूइयंगुले पयरंगुले घणंगुले, एगंगुलयया एगपएसिया मटी सूईयंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणगुल्ने, एएसि णं सूईयंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, सव्वथोवे सूइयंगुले, पयरंगुले यमंखजगुणे, घणंगुले असंखेजगुणे, से तं उस्सेहंगुले 48 / से किं तं पमाणंगुले ?, पमाणंगुले एगमेगस्स रगणो चाउरंतचकवट्टिस्स अट्ठसोवगिणए कागणारयण छत्तले दुवालसंसिए थट्टकगिणए अहिगरणसंठाणमंठिए पराणत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवयो महावीरस्स पद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवइ, एएणं यंगुलपमाणेणं छ अंगुलाई पादो दुवालसंगुलाई विहत्थी दो विहत्थीयो रयणी दो रयणीयो कुच्छी दो कुच्छीयो धणू दो घणुसहस्साई गाउग्रं चत्तारि गाउपाइं जोयणं 41 / एएणं पमाणंगुलेणं किं पयोगणं ?,

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154