Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 19
________________ 10 भावश्यकहारिभद्रीया अहवा वसूणि-रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपुजो॥ गाथार्थः ॥ १०८५ ॥ इयाणिं विमलो, तत्र विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सबे. सिंपि विमलाणि णाणदंसणाणि सरीरं च, विसेसलक्षणं विमलतणवद्धि जणणी गभगए तेण होड विमलजिणो। व्याख्या-बद्धं । गभगए मातए सरीरं बुद्धी य अतीव विमला जाया तेण विमलोत्ति ॥ इयाणि अणंतो-तत्रानन्त. कर्माशजयादनन्तः, अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सधेहिपि अर्णता कम्मंसा जिया सबेसि च अणंताणि णाणाईणि, विसेसो पुण रयणविचित्तमणंतं दामं सुमिणे तओऽणतो॥१०८६ ॥ व्याख्या-गाहापच्छद्धं ॥ 'रयणविचित्तं' रयणखचियं 'अणतं' अइमहप्पमाणं दामं सुमिणे जणणीए दिहं, तओ अणंतोत्ति गाथार्थः ॥ १०८६ ॥ इयाणिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सधेवि एवंविहत्ति, विसेसो पुण १ भथना वसूनि-रलानि वासवो-वैश्रमणः स गर्भगतेऽभीक्ष्णमभीक्ष्णं तत् राजकुलं रत्तैः पूरयतीति वासुपूज्यः । इदानी विमलः, सामान्यलक्षणं सर्वेषामपि विमले ज्ञानदर्शने शरीरं च, विशेपलक्षणं-पूर्वार्धे । गर्भगते मातुः शरीरं बुद्धिश्चातीव विमला जाता तेन विमल इति । इदानीमनन्तः, तत्र सर्वैरपि अनन्ताः कौशा जिताः सर्वेषां चानन्तानि ज्ञानादीनि, विशेषः पुनः-गाथापश्चार्धं ॥ रत्नविचित्रं-लखचितमनन्तम्-अतिमहत्प्रमाणं दाम स्वप्ने जनन्या दृष्टं सतोऽनन्त इति । इदानीं धर्मः, तत्र सर्वेऽपि एवंविधा इति, विशेषः पुनः गभगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो।। व्याख्या-गाहद्धं ॥ गभगए भगवंते विसेसओ से जणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिणो भगवं । इयाणिं संती, तत्र शान्तियोगांत्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति, इदं सामण्णं, विसेसो पुण जाओ असिवोवसमो गभगए तेण संतिजिणो ॥ १०८७ ॥ व्याख्या-पच्छद्धं ॥ महंतं असिवं आसि, भगवंते गम्भमागए उवसंतति गाथार्थः ॥ १०८७ ॥ इदानीं कुंथू, तत्र कु:-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सबेवि एवंविहा, विसेसो पुण धूहं रयणविचित्तं कुंथु सुमिणमि तेण कुंधुजिणो । व्याख्या-गाहद्धं । मणहरे अब्भुण्णए महप्पएसे थूह रयणविचित्तं सुमिणे दहूं पडिवुद्धा तेण से कुंथुत्ति णामं कयं । इदानीं अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः॥१॥' तत्थ सबेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण गाथाधं । गर्भगते भगवति विशेपतस्तस्य जननी दानदयादिकेष्वधिकारेषु जाता सुधर्मेति तेन धर्मजिनो भगवान् । इदानीं शान्तिः-इदं सामान्य विशेषः पुन:-पश्चार्धं ॥ महदशिवमासीत्, भगवति गर्भमागत उपशान्तमिति । इदानी कुन्थुः, सामान्यं सर्वेऽप्येवंविधाः, विशेषः पुनः । गाधाधं । मनोहरेभ्युनते महाप्रदेश स्तूपं रत्नविचित्रं स्वमे दृष्ट्वा प्रतिबुद्धा तेन तस्य कुन्थुरिति नाम कृतं । इदानीमर-तत्र सर्वेऽपि सर्वोनमे कुले वृद्धि करा एवं जायन्ते, विशेषः पुन: सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ १०८८ ॥ व्याख्या-पच्छद्धं ॥ गभगए मायाए सुमिणे सवरयणमओ अइसुंदरो अइप्पमाणो य जम्हा अरओ दिह्रो तम्हा अरोत्ति से णामं कयंति गाथार्थः ॥ १०८८ ॥ इदानीं मल्लित्ति, इह परीपहादिमलजयात्प्राकृतशैल्या छान्दसत्वाच्च मल्लिः, तत्थ सबेहिंपि परीसहमल रागदोसा य णियत्ति सामण्णं, विसेसो वरसुरहिमल्लसयणमि डोहलो तेण होइ मल्लिजिणो व्याख्या-(गाहद्धं)गभगए माऊए सबोउगवरसुरहिकुसुममलसयणिजे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ दोहलो, तेण से मल्लित्ति णाम कयं । इदानीं मुणिसुबयोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चासौ सुव्रतश्चेति मुनिसुव्रतः, सवे सुमुणियसवभावा सुवया यत्ति सामण्णं, विसेसो जाया जणणी जं सुव्वयत्ति मुणिसुन्वओ तम्हा ॥१०८९॥ व्याख्या-(पच्छद्धं)गभगएणं माया अईव सुबया जायत्ति तेण मुणिसुबओत्तिणाम, गाथार्थः॥१०८९॥ इयाणी णमित्ति पश्चाधैं । गर्भगते मात्रा स्वमे सर्वरस्नमयोऽतिसुन्दरोऽतिप्रमाणश्च यस्मादरको दृष्टस्तस्मादर इति तस्य नाम कृतमिति।मल्लिरिति, तत्र सर्वैरपि परीषहमष्ठा रागदोपाश्च निहता इति सामान्य विशेष:-(गाथा) गर्भगते मातुः सर्वर्तुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातः, स च देवनया प्रतिसन्मानीतो दोहदः, तेन तस्य मलिरिति नाम कृतं । इदानी मुनिसुव्रत इति-सर्वे सुमुणितसर्वभावाः सुव्रताश्चेति सामान्यं, विशेषः-(पश्चा)। गर्भगते माताऽतीव सुव्रता जातेति तेन मुनिसुव्रत इति नाम । इदानीं नमिरिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 260