Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 18
________________ आवश्यकहारिभद्रीया ताओ भणिआओ-मम पुत्तो भविस्सइ सो जोधणत्यो एयस्सऽसोगवरपायवस्स अहे ववहारं तुब्भ छिंदिहि, ताव एगाइयाओ भवह, इयरी भणइ-एवं भवतु, पुत्तमाया णेच्छइ, ववहारो छिजउत्ति भणइ, णाऊण तीए दिण्णो, एवमाईगभगुणेणंति सुमई ॥ इयाणि पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम्-इह निष्पकतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, सर्व एव जिना यथोक्तस्वरूपा इत्यतो विशेषकारणमाह पउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥१०८२॥ व्याख्या-पंच्छद्धं ॥ गभगए देवीए पउमसयणमि डोहलो जाओ, तं च से देवयाए सज्जियं, पउमवण्णो य भगवं, तेण पउमप्पहोत्ति गाथार्थः ॥ १०८२ ॥ इदानी सुपासो, तस्यौघतो नामान्वर्थः-शोभनानि पार्थान्यस्येति सुपार्श्वः, सर्व एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्थमभिधित्सुराह गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। व्याख्या-गभगए जणणीए तित्थगराणुभावेण सोभणा पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं १ ते भणिते-मम पुत्रो भविष्यति स यौवनस्थ गुतस्याशोकवरपादपस्याधो व्यवहारं युवयोः छेत्स्यति तावदेकत्र भवतं, इतरा भणति-एवं भवतु, पुत्रमाता नेच्छति, व्यवहारभिद्यतामिति भणति, ज्ञात्वा तस्य दत्तः, एवमादिगर्भगुणेनेति सुमतिः । इदानीं पद्मप्रभः २ पश्चार्धं । गर्भगते देव्याः पद्मशयने दोहदो जातः, तच्च तस्यै देवतया सजितं, पद्मवर्णश्च भगवान् , तेन पमप्रभ इति । इदानी सुपार्श्व:-गर्भगते जनन्यास्तीर्थकरानुभावेन शोभनौ पाचौं जाताविति, ततः सुपार्श्व इति । विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः,इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण. ईयाणि चंदप्पहो-चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सवेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो ___ जणणीऍ चंपियणमि डोहलो तेण चंदाभो ॥ १०८३ ॥ व्याख्या-पच्छद्धं ॥ देवीए चंदपियणमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभोत्ति गाथार्थः ॥ १०८३ ॥ इदानीं सुविहित्ति, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सवेऽवि एरिसा, विसेसो पुण सव्वविहीसु अ कुसला गभगए तेण होइ सुविहि जिणो। व्याख्या-गाहद्धं ॥ भगवंते गब्भगए सबविहीसु चेव विसेसओ कुसला जणणित्ति जेण तेण सुविहित्ति णामं कयं ॥ इयाणिं सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाहादजनकत्वाच्च शीतल इति, तत्थ सबेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण पिउणो दाहोवसमो गभगए सीयलो तेणं ॥ १०८४ ॥ १ इदानीं चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थकराश्चन्द्र इव सौम्यलेझ्याः, विशेषः-पश्चार्धे ॥ देव्याश्चन्द्रपाने दोहदः चन्द्रसरशवर्णश्च भगवान् तेन चन्द्रप्रभः। इदानीं सुविधिरिति, तत्र सर्वेऽपि ईशाः, विशेषः पुनः-गाथा) । भगवति गर्भगते सर्वविधिष्वेव विशेषतः कुशला जननीति येन तेन सुविधिरिति नाम कृतं । इदानीं शीतल:-तत्र सर्वेऽपि अरीणां मित्राणां वोपरि शीतलगृहसमानाः, विशेषः पुनः व्याख्या-पच्छद्धं ॥ पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिं ण पउणति, गभगए भगवंते देवीए परामुट्ठस्स पउणो, तेण सीयलोत्ति गाथार्थः ॥१०८४॥ इयाणि सेजंसो, तत्र श्रेयान-समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सवेऽवि तेलोगस्स सेया, विसेसो उण महरिहसिज्जारुहर्णमि डोहलो तेण होइ सिजंसो। व्याख्या-गाहद्धं । तस्स रन्नो परंपरागया सेज्जा देवतापरिग्गहिता अञ्चिज्जइ, जो तं अल्लियइ तस्स देवया उवसग्गं करेति, गन्भत्थे य देवीए डोहलो उवविठ्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनि मित्तं देवया परिक्खिया, देवीए गब्भपहावेण एवं सेयं जायं, तेण से णाम कयं सेजंसोत्ति ॥ इयाणिं वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो- देवाः, तत्थ सबेऽवि तित्थगरा इंदाईणं पुजा, विसेसो उण प्रएह वासवो जं अभिक्खणं तेण वसुपुज्जो ॥१०८५॥ व्याख्या-पच्छद्धं ॥ वासवो देवराया, तस्स गन्भगयस्स अभिक्खणं अभिक्खणं जगणीए पूयं करेइ, तेण वासुपुजोत्ति, पश्चाधं ॥ पितुः पित्तदाहः पूर्वोत्पन्न भौपधैर्न प्रगुण्यते, गर्भगते भगवति देव्या परामृष्टः प्रगुणः, तेन शीतल इति । इदानीं श्रेयांसः, तत्र सर्वेऽपि त्रैलोक्यस्य श्रेयस्कराः, विशेषः पुनः गाथार्धे । तस्य राज्ञः परम्परागता शय्या देवतापरिगृहीताऽर्च्यते, यस्तामाकामति तस्य देवतोपसर्ग करोति, गर्भस्थेच (भगवति) देव्या दोहद उपविष्टाऽऽक्रान्ता च, देवताऽस्थापक्रान्ता, तीर्थकरनिमित्तं देवता परीक्षिता, देव्या गर्भप्रभावेणैवं श्रेयो जातं, तेन तस्य नाम कृतं श्रेयांस इति । इदानीं वासुपूज्यः, तत्र सर्वेऽपि तीर्थकरा इन्द्रादीनां पूज्याः, विशेषः पुनः-पश्चाधै। वासवो देवराजः, तस्य गर्भगतस्थाभीक्ष्णमभीर्ण जनन्याः पूजां करोति तेन वासुपूज्य इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 260