Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________
२७६]
[जम्बूद्वीपप्रज्ञप्तिसूत्र
[१३८] भगवन् ! मन्दर पर्वत के कितने नाम बतलाये गये हैं ?
गौतम ! मन्दर पर्वत के १६ नाम बतलाये गये हैं-१. मन्दर, २. मेरु, ३. मनोरम, ४. सुदर्शन, ५. स्वयंप्रभ, ६. गिरिराज, ७. रत्नोच्चय, ८. शिलोच्चय,९. लोकमध्य, १०. लोकनाभि, ११. अच्छ, १२. सूर्यावर्त, १३. सूर्यावरण, १४. उत्तम या उत्तर, १५. दिगादि तथा १६. अवतंस।
भगवन् ! वह मन्दर पर्वत क्यों कहलाता है ?
गौतम ! मन्दर पर्वत पर मन्दर नामक परम ऋद्धिशाली, पल्योपम के आयुष्य वाला देव निवास करता है, इसलिए वह मन्दर पर्वत कहलाता है। अथवा उसका यह नाम शाश्वत है। नीलवान् वर्षधर पर्वत
१३९. कहि णं भंते ! जम्बूद्दीवे दीवे णीलवन्ते णामं वासहरपव्वए पण्णत्ते ?
गोयमा ! महाविदेहस्स वासस्स उत्तरेणं, रम्मगवासस्स दक्खिणेणं, पुरथिमिल्ललवणसमुद्दस्स पच्चथिमिल्लेणं, पच्चत्थिमिल्ललवणसमुद्दस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे २ णीलवन्ते णामं वासहरपव्वए पण्णत्ते। पाईणपडीणायए, उदीणदाहिणवित्थिपणे, णिसहवत्तव्वया णीलवन्तस्स भाणिअव्वा, णवरं जीवा दाहिणेणं, धणुं उत्तरेणं।
एत्थ णं केसरिद्दहो, दाहिणेणं सीआ महाणई पवढा समाणी उत्तरकुरुं एज्जमाणी २ जमगपव्वए णीलवन्तउत्तरकुरुचन्देरावतमालवन्तद्दहे अदुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिंआपूरेमाणी २ भद्दसालवणंएजमाणी २ मन्दरं पव्वयंदोहिंजोअणेहिंअसंपत्ता पुरस्थाभिमुही आवत्ता समाणी अहे मालवन्तवक्खारपव्वयं दालयित्ता मन्दरस्स पव्वयस्स पुरथिमेणं पुव्वविदेहवासं दुहा विभयमाणी २ एगमेगाओ चक्कट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं बत्तीसाए असलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समप्पेइ, अवसिटुं तं चेवत्ति।
___एवं णारिकतावि उत्तरभिमुही णेअव्वा, णवरमिमं णाणतं गन्धावइवट्टवेअद्धपव्वयं जोअणणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहे अ मुहे अजहा हरिकन्तसलिला इति।
णीलवन्ते णं भन्ते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! नव कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे ।
सिद्धे १, णीले २, पुव्वविदेहे ३, सीआ य ४, कित्ति ५, णारी अ६।
अवरविदेहे ७, रम्मग-कूडे ८, उवदंसणे चेव ९॥१॥ सव्वे एए कूडा पञ्चसइआ रायहाणी उ उत्तरेणं । से केणटेणं भंते ! एवं वुच्चइ-णीलवन्ते वासहरपव्वए २ ?