Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti

View full book text
Previous | Next

Page 347
________________ २८४ ] [जम्बूद्वीपप्रज्ञप्तिसूत्र आयाहिणपयाहिणं करेंति, करित्ता उत्तरपुरत्थिमे दिसीभाए ईसिंचउरंगुलमसंपत्ते धरणितले ते दिव्वे जाणविमाणे ठविंति, ठवित्ता, पत्तेअं २ चउहिं सामाणिअसहस्सीहिं (चउहिं महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सोलसएहिं आयरक्खदेवसाहस्सीहिं अण्णेहिं अ बहूहिं भवणवइवाणमन्तरेहिं देवेहि देवीहि अ) सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंति २ त्ता सव्विड्डीए जाव ' णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेंति २ त्ता पत्तेअं २ करयलपरिग्गहिअंसिरसावत्तं मत्थए अंजलिं कटु एवं वयासी–णमोत्थु ते रयण-कुच्छिधारिए ! जगप्पईवदाईए ! सव्वजगमंगलस्स, चक्खुणो अमुत्तस्स, सव्वजगजीववच्छलस्स, हिअकारगमग्गदेसियवागिद्धिविभुप्पभुस्स, जिणस्स, णाणिस्स, नायगस्स, बुहस्स, बोहगस्स, सव्वलोगनाहस्स, निम्ममस्स, पवरकुलसमुब्भवस्स जाईए खत्तिअस्स जमसि लोगुत्तमस्स जणणी धण्णासि तं पुण्णासि कयत्थासि अम्हे णं देवाणुप्पिए ! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी-महत्तरिआओं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो, तण्णं तुब्भेहिं णं भाइव्वं; इति कटु उत्तरपुरस्थिमं दिसीभागं अवक्कमन्ति २ त्ता वेउव्विअसमुग्घाएणं समोहणंति २ त्ता संखिज्जाइं जोयणाई दंडं निस्सरंति, तं जहा-रययाणं ( वइराणं वेरुलिआणं, लोहिअक्खाणं, मसारगल्लाणं, हंसगब्भाणं, पुलयाणं, सोगंधियाणं, जोईरसाणं, अंजणाणं, पुलयाणं, रयणाणं, जायरूवाणं, अंकाणं, फलिहाणं, रिट्ठाणं अहाबारे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुच्चंपि वेउव्विअसमुग्घाएणं समोहणइ २ त्ता) संवट्टगवाए विउव्वंति २ त्ता ते णं सिवेणं, मउएणं, मारुएणं अणुद्धएणं, भूमितलविमलकरणेणं, मणहरेणं सव्वोउअसुरहिकुसुमगन्धाणुवासिएणं, पिण्डिमणिहारिमेणं गन्धुद्धएणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समन्ता जोअणपरिमण्डलं से जहाणामए कम्मगरदारए सिआ (तरुणे, बलवं, जुगवं, जुवाणे, अप्पायंके , थिरग्गहत्थे दढपाणिपाए, पिटुंतरोरु परिणए, घणनिचिअवट्टवलिअखंधे, चम्मेट्ठगदुहणमुविसमाहयनिचिअगत्ते, उरस्सबलसमण्णागए, तलजमलजुअलपरिघबाहु, लंघणपवणजइणपमद्दणसमत्थे, छए, दक्खे, पट्टे कुसले, मेहावी, निउणसिप्पोवगए एगं महंतं सिलागहत्थगं वा दंडसंपुच्छणिं वा वेणुसिला-गिगं वा गहाय रायंगणं व रायंतेउरं वा देवकुलं वा सभं वा पवं वा आरामं वा उज्जाणं वा अतुरिअमचवलमसंभंतं निरन्तरं सनिउणं सव्वओ समन्ता संपमज्जति)। तहेव जं तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुइमचोक्खं पूइअं दुब्भिगन्धं तं सव्वं आहुणिअ २ एगन्ते एडेंति २ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता भगवओ तित्थयरमायाए अ अदूरसामन्ते आगायमाणीओ, परिगायमाणीओ चिटुंति। [१४५] जब एक एक-किसी भी चक्रवर्ति-विजय में तीर्थंकर उत्पन्न होते हैं, उस काल-तृतीय १. देखें सूत्र संख्या ५२

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482