Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________
४०० ]
[जम्बूद्वीपप्रज्ञप्तिसूत्र
गौतम ! चन्द्रविमान ५६/ योजन चौड़ा, वृत्ताकार होने से उतना ही लम्बा १ २८/ योजन ऊँचा है। सूर्यविमान ८/, योजन चौड़ा, उतना ही लम्बा तथा २४१, योजन ऊँचा है।
ग्रहों, नक्षत्रों तथा ताराओं के विमान क्रमशः २ कोश, १कोश तथा / कोश विस्तीर्ण हैं। ग्रह आदि के विमानों की ऊँचाई उनके विस्तार से आधी होती है, तदनुसार ग्रहविमानों की ऊँचाई २ कोश से आधी १ कोश, नक्षत्रविमानों की ऊँचाई १ कोश से आधी ?/ कोश तथा ताराविमानों की ऊँचाई १/ कोश से आधी १/ कोश है। २ विमान-वाहक देव
२००. चन्दविमाणे णं भंते ! कति देवसाहस्सीओ परिवहति ?
गोयमा ! सोलस्स देवसाहस्सीओ परिवहंतित्ति। चन्दविमाणस्स णं पुरत्थिमे णं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरयणिगरप्पगासाणं थिरलट्ठपउट्ठपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबिअमुहाणं रत्तुप्पलपत्तमउयसूमालतालुजीहाणं महुगुलिअपिंगलक्खाणं पीवरवरोउपडिपुण्णविउलखंधाणं मिउविसयसुहुमलक्खणपसत्थवरवण्णकेसरसडोवसोहिआणं ऊसिअसुनमियसुजायअप्फोडिअलंगूलाणं वइरामयणक्खाणं वइरामयदाढाणं वडरामयदन्ताणं तवणिज्जजीहाणं तवणिज्जतालुआणं तवणिज्जजोत्तणसुजाइआण कामगमाण पीइगमाणं मणोगमाणं मणोरमाणं अमिअगईां अमिअबलवीरिअपुरिसक्कारपरक्कमाणं महया अप्फोडिअसीहणायबोलकलकलरवेणं महुरेणं मपहरेणं पूरेता अंबरं, दिसाओअसोभयंता, चत्तारि देवसाहस्सीओ सीहरूवधारी पुरथिमिल्लं बाहं वहँति।
चंदविमाणस्स णं दाहिणेणं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासाणं वइरामयकुंभजुअलसुट्टिअपीवरवरवइरसोंढवट्टिअदित्तसुरत्तपउमप्पगासाणं अब्भुण्णयमुहाणं तवणिज्जविसालकणगचंचलचलंतविमलुन्जलाणं महुवण्णभिसंतणिद्धपत्तलनिम्मलतिवण्णमणिरयणलोअणाणं अब्भुग्गयमउलमल्लिआधवलसरिससंठिअणिव्वणदढकसिणफालिआमय सुजायदन्तमुसलोवसोभिआणं कंचणकोसीपविठ्ठदन्तग्गविमलमणिरयणरुइलपेरंतचित्तरूवगविराइआणं तवणिज्जविसालतिलगप्पमुहपरिमण्डिआणं नानामणिरयणमुद्धगेविज्जबद्धगलयरवरभूसणाणं वेरुलिअविचित्तदण्डनिम्मलवइरामयतिक्खलढुअंकुसकुंभजुअलयंततरोडिआणं तवणिज्जसुबद्धकच्छदप्पिअबलुद्धराणं विमलघणमण्डलवइरामयलालाललियतालणाणं णाणामणिरयणघण्टपासगरजतामहबद्धलज्जुलंबिअघंटाजुअलमहुरसरमणहराणं अल्लीणपमाणजुत्तवट्टिअसुजायलक्खमपसत्थरमणिज्जवालगत्तपरिपुंछणाणं उवचिअपडिकुम्मचलणलहुविक्कमाणं अंकमयणक्खाणं तवणिज्जजीहाणं तवणिज्जतालुआणं तवणिज्ज
१. वृत्ताकार वस्तु का आयाम-विस्तार समान होता है। २. यह उत्कृष्टस्थितिक वर्णन है।