Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text ________________
३०६ ]
[जम्बूद्वीपप्रज्ञप्तिसूत्र
चउरासीणं आयरक्खदेवसाहस्सीणं अण्णेहिं च बहूहिं देवेहिं देवीहिं च) परिवुडे सव्विड्डीए जाव रवेणं सोहम्मस्स कप्पस्स मझमझेणं तं दिव्वं देविंड्(ि देवजुइं देवाणुभावं) उवदंसेमाणे २ जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ, उवागच्छित्ता जोअणसाहस्सीएहिं विग्गहेहिं ओवयमाणे २ ताए उक्किट्ठाए जाव २ देवगईए वीईयमाणे २ तिरियमसंखिज्जाणं दीवसमुद्दाणं मझमझेणं जेणेव णन्दीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्वए तेणेव उवागच्छइ २ त्ता एवं जा चेव सूरिआभस्स वत्तव्वया णवरं सक्काहिगारो वत्तव्यो इति जावतं दिव्वं देविढेि जाव २ दिव्वं जाणविमाणं पडिसाहरमाणे २ ( जेणेव जम्बूद्दीवे दीवे जेणेव भरहे वासे) जेणेव भगवओ तित्थयरस्स जम्मणनगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति २ त्ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरित्थमे दिसीभागे चतुरंगुलमसंपत्तं धरणियले तं दिव्वं जाणविमाणं ठवेइ २ त्ता अहिं अग्गमहिसीहिं दोहिं अणीएहिं गन्धव्वाणीएण य णट्टाणीएण य सद्धिं ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ, तए णं सक्कस्स देविंदस्स देवरण्णो चउरासीइ सामाणिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति, अवसेसा देवा य देवीओ अताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति त्ति।
__तए णं से सक्के देविन्दे देवराया चउरासीए सामाणिअसाहस्सीएहिं जाव सद्धिं संपरिवुडे . सव्विड्डीए जाव' दुंदुभिणिग्घोसणाइयरवेणंजेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ २त्ता आलोए चेव पणामं करेइ २ त्ता भगवं तित्थयरं तित्थयरमायरंच तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता करयल जाव' एवं वयासी-णमोत्थु ते रयणकुच्छिधारए एवं जहा दिसाकुमारीओ (जगप्पईवदाईए सव्वजगमंगलस्स, चक्खुओ अमुत्तस्स सव्वजगजीववच्छलस्स, हिअकारगमग्ग देसियवागिद्धिविभुप्पभुस्स, जिणस्स णाणिस्स, नायगस्स, बुहस्स, बोहगस्स, सव्वलोगनाहस्स, निम्ममस्स, पवरकुलसमुब्भवस्सजाईए खत्तिअस्स जंसिलोंगुत्तमस्स जणणी) धण्णासि, पुण्णासि, तंकयत्थाऽसि,अहण्णंदेवाणुप्पिए ! सक्केणामं देविन्दे, देवराया भगवओतित्थयरस्स जम्मणमहिमं करिस्सामि, तंणं तुब्भाहिं णं भाइव्वंति कट्ट ओसोवणिंदलयइ २ त्ता तित्थयरपडिरूवगं विउव्वइ, तित्थयरमाउआए पासे ठवइ २ त्ता पञ्च सक्के विउव्वइ विउव्वित्ता एगे सक्के भगवं
१. देखें सूत्र संख्या ५२ २. देखें सूत्र संख्या ३४ ३. देखें सूत्र संख्या यही ४. देखें सूत्र संख्या यही ५. देखें सूत्र संख्या ५२ ६. देखें सूत्र संख्या ४५
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482