Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text ________________
२९६ ।
[जम्बूद्वीपप्रज्ञप्तिसूत्र
जाणुं अंचेइ २ त्ता दाहिणं जाणुं धरणीअलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेड़ २त्ता ईसिं पक्चुण्णमइ २त्ता कडगतुडिअथंभिआओ भुआओ साहरइ २ त्ता करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी णमोऽत्थु णं अरहंताणं, भगवंताणं, आइगराणं, तित्थयराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं, पुरिसवरपुण्डरीआणं, पुरिसवरगन्धहत्थीणं, लोगुत्तमाणं, लोगणाहाणं, लोगहियाणं, लोगपईवाणं, लोगपज्जोअगराणं, अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, जीवदयाणं, बोहीदयाणं, धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचाउरन्तचक्कवट्टीणं, दीवो, ताणं, सरणं, गई, पइट्ठा, अप्पडिहयवरनाणदंसणधराणं, विअट्टछउमाणं, जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं, मोअगाणं, सव्वन्नूणं, सव्वदरिसीणं, सिवमयलमरु अमणन्तमक्खयमव्वावाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणंणमो जिणाणं, जिअभयाणं।
___णमोऽत्थुणं भगवओ तित्थगरस्स आइगरस्स (सिद्धिगइणामधेयं ठाणं) संपाविउकामस्स वंदामि णं भगवन्तं तत्थगयं इहगए, पासउ मे भयवं। तत्थगए इहगयंति कटु वन्दइ णमंसइ २ त्ता सीहासणवरंति पुरस्थाभिमुहे सण्णिसण्णे।
तए णं तस्स सक्कस्स देविंदस्स देवरण्णो अयमेवारूवे जाव' संकप्पे समुप्पज्जित्थाउप्पण्णे खलु भो जम्बुद्दीवे दीवे भगवं तित्थयरे, तंजीअमेयं तीअपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं, देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए,तं गच्छामिणं अहं पि भगवओ तित्थगरस्स जम्मणमहिमं करेमि त्ति कट्ट एवं संपेहेइ २ त्ता हरिणेगमेसिं पायत्ताणीयाहिवइं देवं सद्दावेति २ त्ता एवं वयासी-खिप्पामेवं भो देवाणुप्पिआ ! सभाए सुधम्माए मेघोगरसिअंगंभीरमहुरयरसदं जोयणपरिमण्डलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे २ महया-महया सद्देणं उग्घोसेमाणे २त्ता एवं वयाहि-आणवेइ णं भो सक्के देविंदे देवराया, गच्छइ णं भो सक्के देविंदे देवराया जम्बुद्दीवे २ भगवओ तित्थयरस्स जम्मणमहिमं करित्तए,तं तुब्भे विणं देवाणुप्पिआ! सव्विद्धीए, सव्वजुईए, सव्वबलेणं सव्वसमुदएणं, सव्वायरेणं, सव्वविभूईए, सव्वविभूसाए, सव्वसंभमेणं सव्वणाडएहिं, सव्वोवरोहेहिं, सव्वपुष्फगन्धमल्लालंकारविभूसाए, सव्वदिव्वतुडिअसद्दसण्णिणाएणं, महया इद्धीए, (महया जुईए, महया बलेणं, महया समुदएणं, महया आयरेणं, महया विभूईए, महया विभूसाए, महया संभमेणं, महेहिं णाडएहि, महेहिं उवरोहेहि, महया पुप्फ-गन्धमल्लालंकार-विभूसाए, महया दिव्व-तुडिअ-सह-सण्णिणाएणं) रवेणंणिअयपरिआलसंपरिवुडा सयाइं २ जाणविमाण-वाहणाइंदुरूढा समाणा अकालपरिहीणंचेव सक्कस्स( देविंदस्स देवरण्णो) अंतिअंपाउब्भवह।
तए णं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं ( देविंदेणं, देवरण्णा) एवं वुत्ते समाणे हट्ठतुट्ठ जाव एवं देवोत्ति आणाए विणएणं वयणं पडिसुणेइ २ त्ता सक्कस्स ३अंतिआओ
१. देखें सूत्र संख्या ६८
२. देखें सूत्र संख्या ४४
Loading... Page Navigation 1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482