Book Title: Adi Puran Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 16
________________ १४ ४११९७ ४१११०४ ४१।११४ ४१।११६ ४३।१६ ४३।२० ४३।२१ ४३।२४ ४३।२६. ४३।२८ आदिपुराणम् 'धर्मशीले महोपाले याति तच्छीलतां प्रजाः । अताच्छील्यमतच्छीले यथा राजा तथा प्रजा ॥' 'दानं पूजां च शीलं च दिने पर्वण्युपोषितम् । धर्मश्चतुर्विधः सोऽयमाम्नातो गृहमेधिनाम् ॥' 'धर्मे हि चिन्तिते सर्व चिन्त्यं स्यादनु चिन्तितम्' 'धर्मो रक्षत्युपायेभ्यो धर्मोऽभीष्टफलप्रदः। धर्मः श्रेयस्करोऽमुत्र धर्मेणेहाभिनन्दथुः ॥' 'धर्मा ननु केनापि नादशि विरसं क्वचित्' 'दोषान्गुणान् गुणी गृह्णन् गुणान् दोषांस्तु दोषवान् । सदसज्ज्ञानयोश्चित्रमत्र माहात्म्यमीदृशम् ॥' 'गुणिनां गुणमादाय गुणी भवतु सज्जनः । असद्दोषसमादानाद् दोषवान् दुर्जनोऽद्भुतम् ॥' 'कविरेव कवेत्ति कामं काव्यपरिश्रमम्, .. वन्ध्या स्तनन्धयोत्पत्तिवेदनामिव नाकविः' .. 'गुणागुणानभिज्ञेन कृता निन्दाथवा स्तुतिः । जात्यन्धस्येव धृष्टस्य रूपे हासाय केवलम् ॥' 'गणयन्ति महान्तः किं क्षुद्रोपद्रवमल्पवत्, दाह्यं तृणाग्निना तूलं पत्युस्तापोऽपि नाम्भसाम् ॥' 'काष्ठजोऽपि दहत्यग्निः काष्ठं तं तत्तु वर्धयेत् । प्रदीपायितमताभ्यां सदसद्भूतभासने ॥' 'हृदि धर्ममहारत्नमागमाम्भोधिसम्भवम् । कौस्तुभादधिकं मत्वा दधातु पुरुषोत्तमः ।।' 'आकरेष्विव रत्नानामूहानां नाशये क्षयः । विचित्रालंकृती : कर्तुं दौर्गत्यं किं कवेः कृतीः॥' 'नार्थिनो विमुखान्सन्तः कुर्वते तद्धि तद्वतम्' 'सन्तोऽवसरवादिनः' 'न सहन्ते ननु स्त्रीणां तियंचोऽपि पराभवम्' 'आभिजात्यं वयोरूपं विद्यां वृत्तं यश:श्रियम् । विभुत्वं विक्रम कान्तिमैहिकं पारलौकिकम् ।। प्रीतिमप्रीतिमादेयमनादेयं कृपां त्रपाम् । हानि वृद्धि गुणान्दोषान्गणयन्ति न योषितः ।।' 'वृश्चिकस्य हि विषं पश्चात्पन्नगस्य विषं पुरः । योषितां दूषितेच्छानां विश्वतो विषमं विषम् ॥' 'जालकैरिन्द्रजालेन वञ्च्या ग्राम्या हि मायया । ताभिः सेन्द्रो गुरुर्वञ्च्यस्तन्मायामातर : स्त्रियः ॥' दोषाः किं तन्मयास्तासु दोषाणां कि समुद्भवः । तासां दोषेभ्य इत्यत्र न कस्यापि विनिश्चयः ॥' 'निर्गुणान्गुणिनो मन्तुं गुणिनः खलु निर्गुणान् । नाशकत् परमात्मापि मन्यन्ते ता हि हेलया ।' 'आर्याणामपि वाग्भूयो विचार्या कार्यवेदिभिः । वाया : किं पुनर्नार्या : कामिनां का विचारणा ॥' 'कनीयसोऽपि सम्बन्धं नेच्छन्ति ज्यायसा सह' ' ४३३२९ ४३।३५ ४३१४२ ४३७२ ४३१७३ ४३.९९ ४३११०२।१०३ ४३।१०४ ४३३१०७ ४३।१०९ ४३।११० ४३।११५ ४३।१८८

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 566